________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 673 // ओरालिए इत्यादि, सर्वबन्धान्तरंजघन्यतः क्षुल्लकभवग्रहणं त्रिसमयोनम्, कथं?, त्रिसमयविग्रहेणौदारिकशरीरिष्वागतस्तत्र 8 शतके द्वौ समयावनाहारकस्तृतीयसमये सर्वबन्धकः क्षुल्लकभवं च स्थित्वा मृत ओदारिकशरीरिष्वेवोत्पन्नस्तत्र च प्रथमसमये उद्देशक:९ प्रयोगबन्धासर्वबन्धकः, एवं च सर्वबन्धस्य सर्वबन्धस्य चान्तरं क्षुल्लकभवो विग्रहगतसमयत्रयोनः, 7 उक्कोसेण मित्यादि, उत्कृष्ट- घधिकारः। तस्त्रयस्त्रिंशत्सागरोपमाणि पूर्वकोटेः (टीच) समयाभ्यधिकानि(का)सर्वबन्धान्तरं भवतीति, कथं?, मनुष्यादिष्वविग्रहेणा-2 सूत्रम् 348 शरीरप्रयोगगतस्तत्र च प्रथमसमय एव सर्वबन्धको भूत्वा पूर्वकोटिं च स्थित्वा त्रयस्त्रिंशत्सागरोपमस्थिति रकः सर्वार्थसिद्धको वा | बन्दस्यौदाभूत्वा त्रिसमयेन विग्रहेणौदारिकशरीरी संपन्नस्तत्र च विग्रहस्य द्वौ समयावनाहारकस्तृतीये च समये सर्वबन्धकः, रिकादि एकेन्द्रियौ० औदारिकशरीरस्यैव च यौ तौ द्वावनाहारसमयौ तयोरेकः पूर्वकोटीसर्वबन्धसमयस्थाने क्षिप्तस्ततश्च पूर्णा पूर्वकोटी जाता, आदिभेदएकञ्चसमयोऽतिरिक्तः,एवंचसर्वबन्धस्य सर्वबन्धस्य चोत्कृष्टमन्तरं यथोक्तमानं भवतीति। देसबंधंतर मित्यादि, देशबन्धान्तरं प्रभेद तस्यजघन्येनैकं समयम्, कथं?, देशबन्धको मृतःसन्नविग्रहेणैवोत्पन्नस्तत्रच प्रथम एव समये सर्वबन्धको द्वितीयादिषु च समयेषु / कालान्तरा दि प्रश्नाः। देशबन्धकः संपन्नः, तदेवं देशबन्धस्य देशबन्धस्य चान्तरं जघन्यत एकः समयः सर्वबन्धसम्बन्धीति। उक्कोसेण मित्यादि, उत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि त्रिसमयाधिकानि देशबन्धस्य देशबन्धस्यान्तरं भवतीति, कथं?, देशबन्धको मृत उत्पन्नश्च त्रयस्त्रिंशत्सागरोपमायुः सर्वार्थसिद्धादौ, ततश्च च्युत्वा त्रिसमयेन विग्रहेणौदारिकशरीरी संपन्नस्तत्र च विग्रहस्य समयद्वयेऽनाहारकस्तृतीये च समये सर्वबन्धकस्ततो देशबन्धकोऽजनि, एवं चोत्कृष्टमन्तरालं देशबन्धस्य देशबन्धस्य च यथोक्तं भवतीति // 35 औदारिकबन्धस्यसामान्यतोऽन्तरमुक्तमथ विशेषतस्तस्य तदाह, एगिदिए इत्यादि, एकेन्द्रियस्यौदारिकसर्वबन्धान्तरं जघन्यतः क्षुल्लकभवग्रहणं त्रिसमयोनम्, कथं?, त्रिसमयेन विग्रहेण पृथिव्यादिष्वागतस्तत्र च विग्रहस्य देशादिबन्ध // 673 //