SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ 8 शतके श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 672 // भवन्ति पञ्चनवत्यधिकानि त्रयोदश शतान्यंशानां (मुहूर्ताच्छासानाम् // 3 // ) इहोक्तलक्षणस्य 65536 मुहूर्तगतक्षुल्लकभवग्रहणराशेः सहस्रत्रयशतसप्तकत्रिसप्ततिलक्षणेन 3773 मुहूर्तगतोच्छासराशिना भागे हृते यल्लभ्यते तदेकत्रोच्छ्रासे उद्देशक:९ प्रयोगबन्धाक्षुल्लकभवग्रहणपरिमाणं भवति तच्च सप्तदश, अवशिष्टस्तूक्तलक्षणोऽशराशिर्भवतीति, अयमभिप्रायः, येषामंशानां त्रिभिः घधिकारः। सहस्रैः सप्तभिश्च त्रिसप्तत्यधिकशतैः क्षुल्लकभवग्रहणं भवति तेषामंशानां पञ्चनवत्यधिकानि त्रयोदश शतान्यष्टादशस्यापित सूत्रम् 348 शरीरप्रयोगक्षुल्लकभवग्रहणस्य तत्र भवन्तीति, तत्र यः पृथिवीकायिकस्त्रिसमयेन विग्रहेणागतः स तृतीयसमये सर्वबन्धकः शेषेषु बन्दस्यौदा | रिकादि देशबन्धको भूत्वाऽऽक्षुल्लकभवग्रहणं मृतः, मृतश्च सन्नविग्रहेणागतो यदा तदा सर्वबन्धक एव भवतीति, एवं च येते विग्रह एकेन्द्रियौ० समयास्त्रयस्तैरूनं क्षुल्लकमित्युच्यते, उक्कोसेणं बावीस मित्यादि भावितमेवेति, देसबंधो जेसिं नत्थी त्यादि, अयमर्थः, आदिभेद प्रभेद तस्यअप्तेजोवनस्पतिद्वित्रिचतुरिन्द्रियाणां क्षुल्लकभवग्रहणं त्रिसमयोनंजघन्यतो देशबन्धो यतस्तेषां वैक्रियशरीरं नास्ति, वैक्रियशरीरे देशादिबन्ध हि सत्येकसमयो जघन्यत औदारिकदेशबन्धः पूर्वोक्तयुक्त्या स्यादिति, उक्कोसेणं जा जस्से त्यादि तत्रापां वर्षसहस्राणि सप्तोत्कर्षतः स्थितिः, तेजसामहोरात्राणि त्रीणि, वनस्पतीनां वर्षसहस्राणि दश, द्वीन्द्रियाणां द्वादश वर्षाणि त्रीन्द्रियाणामेकोनपञ्चाशदहोरात्राणि चतुरिन्द्रियाणां षण्मासाः, तत एषांसर्वबन्धसमयोना उत्कृष्टतो देशबन्धस्थितिर्भवतीति, जेसिं पुणे त्यादि, ते च वायवः पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च, एषां जघन्येन देशबन्ध एकं समयम्, भावना च प्रागिव, उक्कोसेण मित्यादि तत्र वायूनां त्रीणि वर्षसहस्राण्युत्कर्षतः स्थितिः, पञ्चेन्द्रियतिरश्चां मनुष्याणां च पल्योपमत्रयम्, इयं च स्थितिः सर्वबन्धसमयोना उत्कृष्टतो देशबन्धस्थितिरेषां भवतीत्यतिदेशतो मनुष्याणां देशबन्धस्थितौ लब्धायामप्यन्तिमसूत्रत्वेन साक्षादेव तेषां तामाह जाव मणुस्साण मित्यादि॥ 34 उक्त औदारिकशरीरप्रयोगबन्धस्य कालोऽथ तस्यैवान्तरं निरूपयन्नाह, कालान्तरादिप्रश्नाः। // 672 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy