SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ | श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 671 // उत्पत्तिस्थानगतान् शरीरप्रायोग्यपुद्गलान् गृह्णात्येवेत्ययं सर्वबन्धः, ततो द्वितीयादिषु समयेषु तान् गृह्णाति विसृजति चेत्येवं 8 शतके देशबन्धः, ततश्चैवमौदारिकस्य देशबन्धोऽप्यस्तीति सर्वबन्धोऽप्यस्तीति // 347 // उद्देशकः९ प्रयोगबन्धा- 31 सव्वबंध एक्कं समयं ति, अपूपदृष्टान्तेनैव तत्सर्वबन्धकस्यैकसमयत्वादिति, देसबंध इत्यादि, तत्र यदा वायुर्मनुष्यादि। घधिकारः। वैक्रियं कृत्वा विहाय च पुनरौदारिकस्य समयमेकं सर्वबन्धं कृत्वा पुनस्तस्य देशबन्धं कुर्वन्नेकसमयानन्तरं म्रियते तदा सूत्रम् 348 शरीप्रयोगजघन्यत एकं समयं देशबन्धोऽस्य भवतीति, उक्कोसेणं तिन्नि पलिओवमाइं समयऊणाई ति, कथं, यस्मादौदारिकशरीरिणां बन्दस्यौदात्रीणि पल्योपमान्युत्कर्षतः स्थितिः, तेषु च प्रथमसमये सर्वबन्धक इति समयन्यूनानि त्रीणि पल्योपमान्युत्कर्षत औदारिक रिकादि एकेन्द्रियौ० शरीरिणां देशबन्धकालो भवति / 32 एगिदियओरालिए इत्यादि, देसबंधे जहन्नेणं एवं समयं ति, कथम्?, वायुरौदारिकशरीरी आदिभेदवैक्रियं गतः पुनरौदारिकप्रतिपत्तौ सर्वबन्धको भूत्वा देशबन्धकश्चैकं समयं भूत्वा मृतः इत्येवमिति, उक्कोसेणं बावीस मित्यादि, प्रभेद तस्य देशादिबन्ध एकेन्द्रियाणामुत्कर्षतो द्वाविंशतिवर्षसहस्राणि स्थितिस्तत्रासौ प्रथमसमये सर्वबन्धकः शेषकालं देशबन्ध इत्येवं समयोनानि कालान्तरा दिप्रश्नाः। द्वाविंशतिवर्षसहस्राण्येकेन्द्रियाणामुत्कर्षतो देशबन्धकाल इति // 33 पुढविक्काइए इत्यादि, देसबंधे जहन्नेणं खुड्डागं भवग्गहणं ति समयऊणं ति, कथम्?, औदारिकशरीरिणां क्षुल्लकभवग्रहणं जघन्यतो जीवितम्, तच्च गाथाभिर्निरूप्यते दोन्नि सयाई नियमा छप्पन्नाई पमाणओ होंति। आवलियपमाणेणं खुड्डागभवग्णहणमेयं॥१॥ पणसट्टि सहस्साइं पंचेव सयाई तह च छत्तीसा। खुड्डागभवग्गहणा हवंति अंतोमुहुत्तेणं॥२॥ सत्तरस भवम्गहणा खुड्डागा हुति आणुपाणमि। तेरस चेव सयाइं पंचाणउयाइं अंसाणं॥ 3 // (यदावलिकाप्रमाणेन षट्पञ्चाशदधिके द्वेशते नियमाद्भवतःप्रमाणतः क्षुल्लकभवग्रहणमेतत् ॥१॥पञ्चषष्टिः सहस्राणि षट्त्रिंशदधिकानि पञ्चैव शतानि तथा च क्षुल्लकभवग्रहणानि भवन्त्यन्तर्मुहूर्तेन ॥२॥आनप्राणे सप्तदश क्षुल्लकभवग्रहणानि // 671 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy