SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 667 // 10 पओगबंधे त्ति जीवव्यापारबन्धः स च जीवप्रदेशानामौदारिकादिपुद्गलानां वाऽणाइए वे त्यादयो द्वितीय वर्जास्त्रयो 8 शतके भङ्गाः, तत्र प्रथमभङ्गोदाहरणायाह तत्थ णंजेस इत्यादि, अस्य किल जीवस्यासनयेयप्रदेशिकस्याष्टौ ये मध्यप्रदेशास्तेषा-8 उद्देशक:९ प्रयोगबन्धामनादिरपर्यवसितो बन्धः, यदाऽपि लोकं व्याप्य तिष्ठति जीवस्तदाऽप्यसौतथैवेति, अन्येषांपुनर्जीवप्रदेशानां विपरिवर्त्तमान- धधिकारः। त्वान्नास्त्यनादिरपर्यवसितो बन्धः, तत्स्थापना-olol एतेषामुपर्यन्ते चत्वारः, एवमेतेऽष्टौ॥ एवं तावत्समुदायतोऽष्टानां सूत्रम् 347 प्रयोगबन्ध उक्तः, अथ तेष्वेकैकेनात्मप्रदेशेन सहयावतां olo परस्परेण सम्बन्धो भवति तदर्शनायाह तत्थविण मित्यादि, तत्रापि बन्धस्य तेष्वष्टासुजीवप्रदेशेषु मध्ये त्रयाणां त्रयाणामेकैकेन सहानादिरपर्यवसितो बन्धः, तथाहि, पूर्वोक्त प्रकारेणावस्थितानामष्टाना साधादि, आलापनादि, मुपरितनप्रतरस्य यः कश्चिद्विवक्षितस्तस्य द्वौ पार्श्ववर्तिनावेकश्चाधोवर्तीत्येते त्रयःसंबध्यन्ते शेषस्त्वेक उपरितनस्त्रयश्चाधस्तना श्लेषणाली नादि भेदन संबध्यन्ते व्यवहितत्वात्, एवमधस्तनप्रतरापेक्षयाऽपीति चूर्णिकारव्याख्या, टीकाकारव्याख्या तु दुरवगमत्वात्परिहृतेति, प्रभेदप्रश्नाः / सेसाणं साइए त्ति शेषाणां मध्यमाष्टाभ्योऽन्येषां सादिर्विपरिवर्त्तमानत्वात्, एतेन प्रथमभङ्ग उदाहृतः, अनादिसपर्यवसित इत्ययं तु द्वितीयोभङ्ग इह न संभवति, अनादिसंबद्धानामष्टानांजीवप्रदेशानामपरिवर्त्तमानत्वेन बन्धस्यसपर्यवसितत्वानुपपत्तेरिति / अथ तृतीयो भङ्ग उदाह्रियते तत्थ णंजे से साइए इत्यादि, सिद्धानांसादिरपर्यवसितो जीवप्रदेशबन्धः,शैलेश्यवस्थायां संस्थापितप्रदेशानां सिद्धत्वेऽपि चलनाभावादिति / अथ चतुर्थभङ्गं भेदत आह तत्थ णं जे से साइए इत्यादि, आलावणबंधे त्ति, आलाप्यत आलीनं क्रियत एभिरित्यालापनानि रज्वादीनि तैर्बन्धस्तृणादीनामालापनबन्धः, अल्लियावणबंधे त्ति अल्लिया // 667 // वणं द्रव्यस्य द्रव्यान्तरेण श्लेषादिनाऽऽलीनस्य यत्करणं तद्रूपो यो बन्धः स तथा, सरीरबंधे त्ति समुद्धाते सति यो विस्तारितसङ्कोचितजीवप्रदेशसम्बन्धविशेषवशात्तैजसादिशरीरप्रदेशानां सम्बन्धविशेषः स शरीरबन्धः, शरीरिबन्ध इत्यन्ये, तत्र
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy