________________ 8 शतके श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-२ / / 664 // उद्देशकः९ प्रयोगबन्धाघधिकारः। सूत्रम् 347 देशसंहननसर्वसहनाऽऽलीनप्रयोग शरीरबन्धस्य गिल्लि-थिल्लि-सीय-संदमाणिया-लोही-लोहकडाह-कडुच्छु-आसण-सयण-खंभ-भंडमत्तोवगरणमाईणं देससाहणणा० समुप्पज्जइजह० अंतोमुहत्तं उक्को संखेचं कालं, सेत्तं देससाहणणाबंधे, 18 से किंतंसव्वसाहणणाबंधे?,२से णंखीरोदगमाईणं, सेत्तं सव्वसाहणणा०, सेत्तं साहणणा०, सेत्तं अल्लियावण०॥१९से किंतं सरीरबंधे?,२दुविहे प०, तंजहा-पुव्वप्पओगपच्चइएय पडुप्पन्नपओगप० य, 20 से किं तं पुव्वप्पयोगप०?, 2 जन्नं नेरइयाणं संसारवत्था(रत्था)णं सव्वजीवाणं तत्थ 2 तेसु 2 कारणेसु समोहणमाणाणंजीवप्पदेसाणं बंधे समुप्पज्जइसेत्तं पुव्वप्पयोगपच्चइए, 21 से किंतं पडुप्पन्नप्पयोगपच्चइए?,२ जन्नं केवलनाणस्स अणगारस्स केवलिसमुग्घाएणं समोहयस्स ताओ समुग्घायाओ पडिनियत्तेमाणस्स अंतरा मंथे वट्टमाणस्स तेयाकम्माणं बंधे समुप्पज्जइ, किं कारणं?, ताहे से पएसा एगत्तीगया य भवंतित्ति, सेत्तं पडुप्पन्नप्पयोगप०, सेत्तं सरीरबंधे // 22 से किं तं सरीरप्पयोगबंधे?,२पंचविहे पन्नत्ते,तंजहा-ओरालियसरीरप्पओग० वेउव्वियसरीरप्पओग० आहारगसरीरप्पओग० तेयासरीरप्पयोग० कम्मासरीरप्पयोग० / 23 ओरालियसरीरप्पयोग० णं भंते! कति०प०?, गोयमा! पंचविहे प०, तंजहा- एगिंदियओरालियस० बेंदियओ० जाव पंचिंदियओरालियस० / 24 एगिदियओरालिय स० णं भंते! कतिविहे प०?, गोयमा! पंचविहे प०, तंजहापुढविक्काइय-एगिदिय० एवं एएणं अभिलावेणं भेदो जहा ओगाहणसंठाणे (प्रज्ञा० पद-२१ प०४०८) ओरालियसरीरस्स तहा भाणियव्वोजावपज्जत्तगब्भवक्कंतियमणुस्सपंचिंदियओरालियसरीरप्पयोगबंधेय अपजत्तगब्भवक्कंतियमणूस. जाव बंधे य॥२५ ओरालियसरीरप्पयोगबंधेणं भंते! कस्स कम्मस्स उदएणं?, गोयमा! वीरियसजोगसद्दव्वयाए पमादपच्चया कम्मंचजोगंच भवंच आउयं च पडुच्च ओरालियसरीरप्पयोगनामकम्मस्स उदएणं ओरालियसरी० // 26 एगिदियओरालियसरीरप्पयोगबंधेणं भंते! कस्स कम्मस्स उदएणं?, एवं चेव, पुढविक्काइयएगिदियओरालियस एवं चेव, एवं जाव वणस्सइकाइया, एवं बेइंदिया एवं तेइंदिया एवं प्रत्यत्पत्र प्रयोगप दृष्टान्तावा II EEX