SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ 8 शतके श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-२ / / 664 // उद्देशकः९ प्रयोगबन्धाघधिकारः। सूत्रम् 347 देशसंहननसर्वसहनाऽऽलीनप्रयोग शरीरबन्धस्य गिल्लि-थिल्लि-सीय-संदमाणिया-लोही-लोहकडाह-कडुच्छु-आसण-सयण-खंभ-भंडमत्तोवगरणमाईणं देससाहणणा० समुप्पज्जइजह० अंतोमुहत्तं उक्को संखेचं कालं, सेत्तं देससाहणणाबंधे, 18 से किंतंसव्वसाहणणाबंधे?,२से णंखीरोदगमाईणं, सेत्तं सव्वसाहणणा०, सेत्तं साहणणा०, सेत्तं अल्लियावण०॥१९से किंतं सरीरबंधे?,२दुविहे प०, तंजहा-पुव्वप्पओगपच्चइएय पडुप्पन्नपओगप० य, 20 से किं तं पुव्वप्पयोगप०?, 2 जन्नं नेरइयाणं संसारवत्था(रत्था)णं सव्वजीवाणं तत्थ 2 तेसु 2 कारणेसु समोहणमाणाणंजीवप्पदेसाणं बंधे समुप्पज्जइसेत्तं पुव्वप्पयोगपच्चइए, 21 से किंतं पडुप्पन्नप्पयोगपच्चइए?,२ जन्नं केवलनाणस्स अणगारस्स केवलिसमुग्घाएणं समोहयस्स ताओ समुग्घायाओ पडिनियत्तेमाणस्स अंतरा मंथे वट्टमाणस्स तेयाकम्माणं बंधे समुप्पज्जइ, किं कारणं?, ताहे से पएसा एगत्तीगया य भवंतित्ति, सेत्तं पडुप्पन्नप्पयोगप०, सेत्तं सरीरबंधे // 22 से किं तं सरीरप्पयोगबंधे?,२पंचविहे पन्नत्ते,तंजहा-ओरालियसरीरप्पओग० वेउव्वियसरीरप्पओग० आहारगसरीरप्पओग० तेयासरीरप्पयोग० कम्मासरीरप्पयोग० / 23 ओरालियसरीरप्पयोग० णं भंते! कति०प०?, गोयमा! पंचविहे प०, तंजहा- एगिंदियओरालियस० बेंदियओ० जाव पंचिंदियओरालियस० / 24 एगिदियओरालिय स० णं भंते! कतिविहे प०?, गोयमा! पंचविहे प०, तंजहापुढविक्काइय-एगिदिय० एवं एएणं अभिलावेणं भेदो जहा ओगाहणसंठाणे (प्रज्ञा० पद-२१ प०४०८) ओरालियसरीरस्स तहा भाणियव्वोजावपज्जत्तगब्भवक्कंतियमणुस्सपंचिंदियओरालियसरीरप्पयोगबंधेय अपजत्तगब्भवक्कंतियमणूस. जाव बंधे य॥२५ ओरालियसरीरप्पयोगबंधेणं भंते! कस्स कम्मस्स उदएणं?, गोयमा! वीरियसजोगसद्दव्वयाए पमादपच्चया कम्मंचजोगंच भवंच आउयं च पडुच्च ओरालियसरीरप्पयोगनामकम्मस्स उदएणं ओरालियसरी० // 26 एगिदियओरालियसरीरप्पयोगबंधेणं भंते! कस्स कम्मस्स उदएणं?, एवं चेव, पुढविक्काइयएगिदियओरालियस एवं चेव, एवं जाव वणस्सइकाइया, एवं बेइंदिया एवं तेइंदिया एवं प्रत्यत्पत्र प्रयोगप दृष्टान्तावा II EEX
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy