________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 663 // 8 शतके उद्देशक:९ प्रयोगबन्धाधधिकारः। सूत्रम् 347 प्रयोगबन्धस्य साधादि, आलापनादि, श्लेषणालीनादि भेदप्रभेदप्रश्नाः। 8 जुन्नसुरे त्यादितत्र जीर्णसुराया:स्त्यानीभवनलक्षणो बन्धः, जीर्णगुडस्य जीर्णतन्दुलानांच पिण्डीभवनलक्षणः॥३४६॥ 10 से किं तं पयोगबंधे?, पयोगबंधे तिविहे प०, तंजहा- अणाइए वा अपज्जवसिए, साइए वा अपज्जवसिए, साइए वा सपज्जवसिए, तत्थ णंजे से अणाइए अपज्ज० सेणं अट्ठण्हं जीवमज्झपएसाणं // तत्थविणं तिण्हं 2 अणाइए अपज्जवसिएसेसाणं साइए, तत्थ णंजे से सादीए अपज्ज० से णं सिद्धाणं तत्थ णं जे से साइए सपज से णं चउव्विहे प०, तंजहा- आलावणबंधे अल्लियावणबंधेसरीरबंधेसरीरप्पयोगबंधे ॥११से किंतं आलावणबंधे?, २जण्णं तणभाराण वा कट्ठभाराणवा पत्त० वा पलाल. वा वेल्ल० वा वेत्तलया-वाग-वरत्त-रज्जु-वल्लि-कुस-दब्भ-मादिएहिं आलावणबंधे समुप्पज्जइ जह० अंतोमुहुत्तं उक्को० संखेनं कालं, सेत्तं आला०।१२ से किंतं अल्लियावणबंधे?,२ चउविहे प०, तंजहा-लेसणाबंधे उच्चय समुच्चय० साहणणा०,१३से किं तंलेसणाबंधे?,२ जन्नं कुट्टाणं कोट्टिमाणंखंभाणं पासायाणं कट्ठाणंचम्माणं घडाणंपडाणं कडाणं छुहा (रा)-चिक्खिल्ल-सिलेसलक्ख-महुसित्थमाइएहिलेसणएहिं बंधे समुप्पज्जइ जह० अंतोमुहुत्तं उक्को० संखेनं कालं, सेत्तं लेसणाबंधे, १४से किंतं उच्चयबंधे?, २जन्नं तणरासीण वा कट्ठ० वा पत्त० वा तुस० वा भुस वा गोमय० वा अवगर वा उच्चतेणं बंधे समुप्पजइ जह• अंतोमुहुत्तं उक्को० संखेनं कालं, सेत्तं उच्चयबंधे, 15 से किंतंसमुच्चयबंधे?,२ जन्नं अगड-तडाग-नदी-दह-वावी-पुक्खरिणी-दीहियाणं गुंजालियाणं सराणं सरपंतिआणं सरसरपंतियाणं बिलपंतियाणं देवकुल सभा(भ)-पव्व-थूभ-खाइयाणं फरिहाणं पागार-ट्टालग-चरियदार-गोपुर तोरणाणंपासाय-घर-सरण-लेणआवणाणं सिंघाडग-तिय-चउक्त-चच्चर-चउम्मुह-महापहमादीणं छुहा-चिक्खिल्लसिलेस-समुच्चएणं बंधेसमुच्चएणं बंधेसमुप्पज्जइजह अंतोमुहुत्तं उक्को० संखेनं कालं, सेत्तंसमुच्चयबंधे, १६से किंतंसाहणणाबंधे?, २दुविहे प०, तंजहा- देससाहणणाबंधे य सव्वसाहणणा० य, 17 से किं तं देससा(ह)णणाबंधे?, 2 जन्नं सगड-रह-जाण-जुग्ग