SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-२ // 662 // २यथासत्तिन्यायमाश्रित्याह वीससे त्यादि, ३धम्मत्थिकायअन्नमन्नअणाईयवीससाबंधे यत्ति धर्मास्तिकायस्यान्योऽन्यं प्रदेशानां 8 शतके परस्परेण योऽनादिको विश्रसाबन्धः स तथा, एवमुत्तरत्रापि। 4 देसबंधेत्ति देशतोदेशापेक्षया बन्धो देशबन्धो यथा सङ्कलिका | उद्देशक:९ प्रयोगबन्धाकटिकानाम्, सव्वबंधे त्ति सर्वतः सर्वात्मना बन्धः सर्वबन्धो यथा क्षीरनीरयोः, देसबन्धे नो सव्वबंधे त्ति धर्मास्तिकायस्य घधिकारः।। प्रदेशानां परस्परसंस्पर्शेन व्यवस्थितत्वाद्देशबन्ध एव न पुनः सर्वबन्धः, तत्र ोकस्य प्रदेशस्य प्रदेशान्तरैः सर्वथा बन्धेऽन्यो | सूत्रम् 345 प्रयोगविनन्यान्तर्भावेनैकप्रदेशत्वमेव स्यानासङ्खयेयप्रदेशत्वमिति // 5 सव्वद्धं ति सर्वाद्धां सर्वकालम्, 6 साइयवीससाबंधे यत्ति | साबन्धप्रश्नः। सादिको यो विश्रसाबन्धः स तथा, बंधणपच्चइए त्ति बध्यतेऽनेनेति बन्धनं विवक्षितस्निग्धतादिको गुणः स एव प्रत्ययो | सूत्रम् 346 सादिविस्रसाहेतुर्यत्र स तथा, एवं भाजनप्रत्ययः परिणामप्रत्ययश्च, नवरं भाजनमाधारः परिणामो रूपान्तरगमनम्, 7 जन्नं परमाणुपुग्गले | दिभेदभाजन | प्रत्ययादित्यादौ परमाणुपुद्गलः परमाणुरेव वेमायनिद्धयाएत्ति विषमा मात्रा यस्यांसा विमात्रासाचासौ स्निग्धता चेति विमात्रस्निग्धता प्रभेदप्रश्नाः। तया, एवमन्यदपि पदद्वयम्, इदमुक्तं भवति समनिद्धयाए बन्धो न होइ समलुक्खयाएवि न होइ। वेमायनिद्धलुक्खत्तणेण बंधो उ खंधाणं॥१॥ अयमर्थः, समगुणस्निग्धस्य समगुणस्निग्धेन परमाणुव्यणुकादिना बन्धो न भवति, समगुणरूक्षस्यापि समगुणरूक्षेण, यदा पुनर्विषमा मात्रा तदा भवति बन्धः, विषममात्रानिरूपणार्थं चोच्यते निद्धस्य निद्धेण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएणं / निद्धस्स लुक्खेण उवेइ बंधो, जहन्नवज्जो विसमो समो वा॥१॥ इति (स्निग्धस्य स्निग्धेन द्विकाधिकेन रूक्षस्य रूक्षेण द्विकाधिकेन / स्निग्धस्य रूक्षेणोपैति बन्धो जघन्यव| विषमः समो वा // 1 // ) बंधणपच्चइएणं ति बन्धनस्य // 2 // बन्धस्य प्रत्ययो हेतुरुक्तरूपविमात्रस्निग्धतादिलक्षणो बन्धनमेव वा विवक्षितस्नेहादि प्रत्ययो बन्धनप्रत्ययस्तेन, इह च बन्धनप्रत्ययेनेति सामान्यं विमात्रस्निग्धतयेत्यादयस्तु तद्भेदा इति। असंखेनं कालं ति, असङ्न्येयोत्सर्पिण्यवसर्पिणीरूपम्,
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy