SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 660 // दुराऽऽसन्न भावात्, अट्ठारस जोयणसयाई अहे तवंति त्ति, कथं?, सूर्यादष्टासु योजनशतेषु भूतलं भूतलाच योजनसहस्रेऽधोलोकग्रामा 8 शतके उद्देशक:८ भवन्ति तांश्च यावदुद्द्योतनादिति, सीयालीस मित्यादि, एतच्च सर्वोत्कृष्टदिवसे चक्षुःस्पर्शापेक्षयाऽवसेयमिति // 46 अनन्तरं गुरुप्रत्यनीकासूर्यवक्तव्यतोक्ता, अथ सामान्येन ज्योतिष्कवक्तव्यतामाह, अंतोणं भंते! इत्यादि, जहा जीवाभिगमे तहेव निरवसेसं ति तत्र चेदं। घधिकारः। सूत्रम् 344 सूत्रमेवं कप्पोववन्नगा विमाणोववन्नगा चारोववन्नगा चारविइया गइरइया गइसमावन्नगा?, गोयमा! ते णं देवा नो उड्डोववन्नगा नो सूर्योद्मास्ताकप्पोववन्नगा विमाणोववन्नगा चारोववन्नगा ज्योतिश्चक्रचरणोपलक्षितक्षेत्रोपपन्ना इत्यर्थः, नो चारट्ठिइया, इह चारोज्योतिषाम- दिकाले वस्थानक्षेत्रम्, नो नैव चारे स्थितिर्येषां ते तथा, अत एव गइरइया, अत एव गइसमावन्नगे त्यादि, कियहूरमिदं वाच्यम्? इत्याह प्रतिती, जाव उक्कोसेणं छम्मास त्ति, इदं चैवं द्रष्टव्यम्, इंदट्ठाणे णं भंते! केवइयं कालं विरहिए उववाएणं?, गोयमा! जहन्नेणं एवं समय तत्कारण लेश्याप्रतिउक्कोसेणं छम्मास त्ति, जहा जीवाभिगमे त्ति (प० 345-1-2, प्रति-३, सू० 179), इदमप्येवंतत्रजेचंदिमसूरियगहगणनक्खत्ततारारूवाल घातादि प्रश्नाः / तेणं भंते! देवा किं उड्ढोववन्नगा? इत्यादि प्रश्नसूत्रम्, उत्तरंतु गोयमा! ते णं देवा नो उड्डोववन्नगा नो कप्पोववन्नगा विमाणोववन्नगा नो गतिप्रकाशचारोववन्नगा चारट्ठिइया नो गइरइया नो गइसमावन्नगे त्यादीति // 344 // अष्टमशतेऽष्टमः॥८-८॥ तापक्षेत्र विस्तार तद्देवोपपाता॥अष्टमशतके नवमोद्देशकः॥ दिप्रश्नाः। उद्देशकः९ अष्टमोद्देशके ज्योतिषां वक्तव्यतोक्ता, सा च वैश्रसिकीति वैश्रसिकं प्रायोगिकं च बन्धं प्रतिपिपादयिषुर्नवमोद्देशकमाह, // 660 // तस्य चेदमादिसूत्रम्
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy