SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 659 // सूत्रम् 344 दृश्यते, द्रष्टा हि स्वरूपतो बहुभिर्योजनसहस्रर्व्यवहितमुद्गमास्तमययोः सूर्यं पश्यति, आसन्नं पुनर्मन्यते, सद्भूतं तु विप्रकर्ष 8 शतके उद्देशक:८ सन्तमपि न प्रतिपद्यत इति / मझंतियमुहुत्तंसि मूले य दूरे य दीसंति त्ति मध्यो मध्यमोऽन्तोविभागो गगनस्य दिवसस्य वा गुरुप्रत्यनीकामध्यान्तः स यस्य मुहूर्त्तस्यास्ति स मध्यान्तिकः चासौ मुहूर्त्तश्चेति मध्यान्तिकमुहूर्तस्तत्र मूले चाऽऽसन्ने देशे द्रष्ट्रस्थानपेक्षया घधिकारः। दूरेचव्यवहिते देशे द्रष्ट्रप्रतीत्यपेक्षया सूर्योदृश्येते, द्रष्टा हि मध्याह्न उदयास्तमनदर्शनापेक्षयाऽऽसन्नरविं पश्यति योजनशताष्टके सूर्याद्रमास्तानैव तदा तस्यव्यवहितत्त्वात्, मन्यते पुनरुदयास्तमयप्रतीत्यपेक्षया व्यवहितमिति / 37 सव्वत्थ समा उच्चत्तेणं ति समभूतलापेक्षया दिकाले दूराऽऽसन्नसर्वत्रोच्चत्वमष्टौ योजनशतानीतिकृत्वा, 38 लेसापडिघाएणं तेजसः प्रतिघातेन दूरतरत्वात्तद्देशस्य तदप्रसरणेनेत्यर्थः, प्रतिती, लेश्याप्रतिघाते हि सुखदृश्यत्वेन दूरस्थोऽपि स्वरूपेण सूर्य आसन्नप्रतीतिं जनयति, लेसाभितावेणं ति तेजसोऽभितापेन, तत्कारण लेश्याप्रतिमध्याह्ने ह्यासन्नतरत्वात्सूर्यस्तेजसा प्रतपति, तेजःप्रतापेच दुईश्यत्वेन प्रत्यासन्नोऽप्यसौ दूरप्रतीतिं जनयतीति / 39 नो तीत घातादि प्रश्नाः / खेत्तं गच्छंति त्ति, अतीतक्षेत्रस्यातिक्रान्तत्वात्, पडुप्पन्नं ति वर्तमानं गम्यमानमित्यर्थः, नो अणागयं ति गमिष्यमाणमित्यर्थः, गतिप्रकाशइह च यदाकाशखण्डमादित्यः स्वतेजसा व्याप्नोति तत् क्षेत्रमुच्यते, 40 ओभासंति त्ति, अवभासयत ईषदुद्द्योतयतः 41 पुढे तापक्षेत्र विस्तार ति तेजसा स्पृष्टम्, जाव नियमा छद्दिसिं ति, इह यावत्करणादिदं दृश्यं तं भंते! किं ओगाढं ओभासइ अणोगाढं ओभासइ?, तद्देवोपपातागोयमा! ओगाढं ओभासइ नो अणोगाढ मित्यादि तं भंते! कतिदिसिं ओभासेइ?, गोयमा! इत्येतदन्तमिति। 42 उज्जोवेंति त्ति, दिप्रश्नाः। उद्योतयतोऽत्यर्थं द्योतयतः, तवंति त्ति तापयत उष्णरश्मित्वात्तयोः, भासंति त्ति भासयतः शोभयत इत्यर्थः।। 43 उक्तमेवार्थ / // 659 // शिष्यहिताय प्रकारान्तरेणाह जंब्वि त्यादि, किरिया कज्जइ त्ति, अवभासनादिका क्रिया भवतीत्यर्थः 44 पुट्ठ त्ति तेजसा स्पृष्टात् स्पर्शनाद्या सा स्पृष्टा, 45 एगं जोयणसयं उड्ड तवंति त्ति स्वस्वविमानस्योपरि योजनशतप्रमाणस्यैव तापक्षेत्रस्य
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy