SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 657 // मोहनिमित्ता अट्ठवि बायररागे परीसहा किह णु?। किह वा सुहुमसरागे न होंति उवसामए सव्वे? // 1 // आचार्य आह- सत्तगपरओ च्चिय जेण बायरो जं च सावसेसंमि। मग्गिल्लंमि पुरिल्ले लग्गइ तो दंसणस्सावि॥२॥ लब्भइ पएसकम्मं पडुच्च सुहुमोदओ तओ अट्ठ। तस्स भणिया नसुहमे न तस्स सुहमोदओऽविजओ॥३॥(बादरसम्पराये मोहनिमित्ता अष्टौ परीषहाः कथं? कथंवा सूक्ष्मसम्पराय औपशमिकेच सर्वेन भवन्ति?॥१॥दर्शनसप्तकपरत एव बादरोयेन यस्माच्चसावशेषे पाश्चात्येऽग्रेलगति ततो दर्शनस्यापि॥ 2 // लभ्यते प्रदेशकर्म प्रतीत्य सूक्ष्मोदयस्ततोऽष्टौ तस्य भणिताः, न सूक्ष्मे, न तस्य सूक्ष्मोदयोऽपि यतः॥३॥) यच्च सूक्ष्मसम्परायस्य सूक्ष्मलोभकिट्टिकानामुदयो नासौ परीषहहेतुः, लोभहेतुकस्य परीषहस्यानभिधानात्, यदि च कोऽपि कथञ्चिदसौ स्यात्तदा तस्येहात्यन्ताल्पत्वेनाविवक्षेति / 33 एगविहंबंधगस्स त्ति वेदनीयबन्धकस्येत्यर्थः, कस्य तस्य? इत्यत आह वीयरागछउमत्थस्स त्ति, उपशान्तमोहस्य क्षीणमोहस्य चेत्यर्थः, एवं चेवे त्यादि चतुर्दश प्रज्ञप्ता द्वादश पुनर्वेदयतीत्यर्थः, शीतोष्णयोश्चर्याशय्ययोश्च पर्यायेण वेदनादिति // 343 // अनन्तरं परीषहा उक्तास्तेषु चोष्णपरीषहस्तद्धतवश्च सूर्या इत्यतः सूर्यवक्तव्यतायां निरूपयन्नाह 36 जंबुद्दीवेणं भंते! दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य मूले यदीसंति मज्झंतियमुहत्तंसि मूले य दूरे यदीसंति अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति?, हंता गोयमा! जंबुद्दीवेणं दीवे सूरिया उग्गमणमुहत्तंसि दूरे य तं चेव जाव अत्थमणमुहत्तंसि दूरे य मूले य दीसंति। 37 जंबूद्दीवेणंभंते! दीवे सूरिया उग्गमणमुहुत्तंसि ममंसि यमुहुत्तंसि य अत्थमणमुहुत्तंसि यसव्वत्थ समा उच्चत्तेणं?, हंता गोयमा! जंबुद्दीवे णं दीवे सूरिया उग्गमण जाव उच्चतेणं / 38 जइ णं भंते! जंबुद्दीवे 2 सूरिया उग्गमणमुहत्तंसि य मझंतिय० अत्थमणमुहुत्तंसि मूले जाव उच्चत्तेणं से केणंखाइ अटेणं भंते! एवं वु. जंबुद्दीवेणं दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य मूले यदीसंति जाव अस्थमणमुहत्तंसि दूरे य मूले यदीसंति?, गोयमा! (ग्रन्थाग्रं 5000) लेसापडिघाएणं उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति 8 शतके उद्देशकः८ गुरुप्रत्यनीकाघधिकारः। सूत्रम् 344 सूर्योद्मास्तादिकाले दूराऽऽसन्नप्रतिती, तत्कारणलेश्याप्रतिघातादिप्रश्नाः / | गतिप्रकाशतापक्षेत्र विस्तार तद्देवोपपातादिप्रश्नाः। // 657 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy