________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 656 // विद्यमानकल्पत्वात् सर्वत्रौत्सुक्याभावेन शय्याकाले शय्यायामेव वर्तते न तु बादररागवदौत्सुक्येन विहारपरिणामाविच्छेदा- 8 शतके चर्यायामपि, अतस्तदपेक्षया तयोः परस्परविरोधाधुगपदसम्भवः, ततश्च साध्वेव जं समयं चरिए त्यादीति / 32 छव्विहबंधे | उद्देशकः८ गुरुप्रत्यनीकात्यादि, षड्डिधबन्धकस्याऽऽयुर्मोहवर्जानांबन्धकस्य सूक्ष्मसम्परायस्येत्यर्थः, एतदेवाह सरागछउमत्थस्सेत्यादि, सूक्ष्मलोभाणूनां घधिकारः। वेदनात्सरागोऽनुत्पन्नकेवलत्वाच्छद्मस्थस्ततः कर्मधारयोऽतस्तस्य, चोद्दस परीसह त्ति, अष्टानांमोहनीयसम्भवानां तस्य मोहा- | सूत्रम् 343 कर्मप्रकृतिभावेनाभावावाविंशतेः शेषाश्चतुर्दशपरीषहा इति, ननु सूक्ष्मसम्परायस्य चतुर्दशानामेवाभिधानान्मोहनीय सम्भवानामष्टानाम | परिषहभेद सम्भव इत्युक्तम्, ततश्च सामर्थ्यादनिवृत्तिबादरसंपरायस्य मोहनीयसम्भवानामष्टानामपि सम्भवः प्राप्तः, कथं चैतधुज्यते?, |प्रश्नाः / परिषहानां यतो दर्शनसप्तकोपशमे बादरकषायस्य दर्शनमोहनीयोदयाभावेन दर्शनपरीषहाभावात्सप्तानामेव सम्भवो नाष्टानाम्, अथ प्रत्येककर्मदर्शनमोहनीयसत्तापेक्षयाऽसावपीष्यत इत्यष्टावेव तर्युपशमकत्वे सूक्ष्मसम्परायस्यापि मोहनीयसत्तासद्भावात्कथं तदुत्थाः प्रकृतिषु सर्वेऽपि परीषहान भवन्ति? इति, न्यायस्य समानत्वादिति, अत्रोच्यते, यस्माद्दर्शनसप्तकोपशमस्योपर्येव नपुंसकवेदाधुपशम समावतारः, एकविधादिकालेऽनिवृत्तिबादरसम्परायो भवति, स चावश्यकादिव्यतिरिक्तग्रन्थान्तरमतेन दर्शनत्रयस्य बृहति भाग उपशान्ते शेषे बन्धकस्य चानुपशान्त एव स्यात्, नपुंसकवेदंचासौतेन सहोपशमयितुमुपक्रमते, ततश्चनपुंसकवेदोपशमावसरेऽनिवृत्तिबादरसम्परायस्य परिषह प्रश्नाः / सतो दर्शनमोहस्य प्रदेशत उदयोऽस्ति न तु सत्त्व, ततस्तत्प्रत्ययो दर्शनपरीषहस्तस्यास्तीति, ततश्चाष्टावपि भवन्तीति, सूक्ष्मसम्परायस्य तु मोहसत्तायामपि न परीषहहेतुभूतः सूक्ष्मोऽपि मोहनीयोदयोऽस्तीति न मोहजन्यपरीषहसम्भवः, आह चल // 656 // (r) अत एव ऋजुसूत्रादीनां संयतादीनामेव परिषहा इति कथने अविरतदेशविरतानां परिषहा इति पक्षरूपाभ्यां नैगमव्यवहाराभ्यां विशिष्टता, क्रमेणोपयोगे सहजसमाधानमिदम्, तथापि विंशतिपरिषहयोगपद्यप्रतिपादकसूत्रविरोधात् न तत्कल्पना, भवतु वाऽन्येषां परस्पराविरुद्धानां समुदित उपयोगो नानयोर्द्वयोः परस्परं 8 विरुद्धयोः, वेदनाद्वयस्य योगपद्याभावात् /