SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 653 // वे० / 33 एक्कविहबंधगस्स णं भंते! वीयरागछउमत्थस्स कति परीसहा प०?, गोयमा! एवं चेव जहेव छव्विहबंधगस्स णं / 34 8 शतके एगविहबंधगस्सणंभंते! सजोगिभवत्थकेवलिस्स कति परी०प०?, गोयमा! एक्कारस परी०प०, नवपुण वे०, सेसंजहा छव्विह उद्देशक:८ गुरुप्रत्यनीकाबंधगस्स / 35 अबंधगस्सणं भंते! अजोगिभवत्थकेवलिस्स कति परी०प०?, गोयमा! एक्कारस परी०प०, नव पुण वे०,जं समयं घधिकारः। सीयपरी वे० नो तं समयं उसिणप० वे जं समयं उसिणप० वे० नो तं समयं सीयप वे०, जं समयं चरियाप० वे० नो तं समयं सूत्रम् 343 कर्मप्रकृतिसेज्जापरी०वे जंसमयं सेजापरी० वे० नोतंसमयं चरियापरी वेदेइ // सूत्रम् 343 // परिषहभेद प्रश्नाः / 22 कति ण मित्यादि, 23 परीसह त्ति परीति समन्तात् स्वहेतुभिरुदीरिता मार्गाच्यवननिर्जरार्थं साध्वादिभिः सह्यन्त इति परिषहानां परीषहास्तेच द्वाविंशतिरिति, दिगिछत्ति बुभुक्षासैव परीषहः तपोऽर्थमनेषणीयभक्तपरिहारार्थ वा मुमुक्षुणा परिषामाणत्वा- प्रत्येककर्मद्दिगिंछापरीसहेत्ति, एवं पिपासापरीसहोऽपि, यावच्छब्दलब्धंसव्याख्यानमेवं दृश्यं सीयपरीसहे उसिणपरीसहे शीतोष्णे परीषहा प्रकृतिषु समावतारः, वातापनार्थं शीतोष्णबाधायामप्यग्निसेवास्नानाद्यकृत्यपरिवर्जनार्थं वा मुमुक्षुणा तयोः परिषामाणत्वात्, एवमुत्तरत्रापि, एकविधादिसमसगपरीसहे दंशा मशकाश्च चतुरिन्द्रियविशेषाः, उपलक्षणत्वाच्चैषां यूकामत्कुणमक्षिकादिपरिग्रहः, परीषहता चैतेषांक देहव्यथामुत्पादयत्स्वपि तेष्वनिवारणभयद्वेषाभावतः, अचेलपरीसहे चेलानां वाससामभावोऽचेलं तच्च परीषहोऽचेलतायां। जीर्णापूर्णमलिनादिचेलत्वे च लज्जादैन्याकाङ्क्षाद्यकरणेन परिषह्यमाणत्वादिति, अरइपरीसहे, अरतिर्मोहनीयजोमनोविकारः, साच परीषहस्तन्निषेधनेन सहनादिति, इत्थियापरीसहे स्त्रियाः परीषहः 2 तत् परीषहणं च तन्निरपेक्षत्वं ब्रह्मचर्यमित्यर्थः, चरियापरीसहे चर्या ग्रामनगरादिषु संचरणंतत्परिषहणंचाप्रतिबद्धतया तत्करणम्, निसीहियापरीसहे नैषेधिकी स्वाध्यायभूमिः। शून्यागारादिरूपा तत्परिषहणं च तत्रोपसर्गेष्वत्रासः, सेज्जापरीसहे शय्या वसतिस्तत्परिषहणं च तज्जन्यदुःखादेरुपेक्षा, बन्धकस्य परिषह प्रश्ना : /
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy