SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 650 // 8 शतके उद्देशक:८ गुरुप्रत्यनीकाघधिकारः। सूत्रम् 342 नैरयिकादिसाम्परायिककर्मबन्धस्वामि तद्धङ्गप्रश्नाः। 16 संपराइयण्णं यं णं भंते! कम्मं किं नेरइयो बंधइ तिरिक्खजोणीओ बंधइ जाव देवी बं०?, गोयमा! नेरइओवि बं० तिरिक्खजोणीओवि बं० तिरिक्खजोणिणीविबं० मणुस्सोवि बं० मणुस्सीवि बं० देवोवि बं० देवीविबं०॥१७तंभंते! किं इत्थी बं० पुरिसो बं० तहेव जाव नोइत्थीनोपुरिसोनोनपुंसओ बं?, गोयमा! इत्थीवि बं० पुरिसोवि बं० जाव नपुंसगोवि बं० अहवेए य अवगयवेदो य बं० अहवेए य अवगयवेया य बंधंति / 18 जइ भंते! अवगयवेदो य बं० अवगयवेदा य बंधन्ति तं भंते! किं इत्थीपच्छाकडो बं० पुरिसपच्छाकडो बं? एवं जहेव ईरियावहियाबंधगस्स (सू०१२) तहेव निरवसेसं जाव अहवा इत्थीप० य पुरिसप० य (बंधइ) नपुंसगप० य बंधंति ॥१९तंभंते! किंबंधी बं० बंधिस्सइ१बंधी बंन बंधिस्सइ 2 बंधीनबं० बंधिस्सइ ३बंधी न बं० न बंधिस्सइ 4 ?, गोयमा! अत्थेगतिए बंधी बं० बंधिस्सइ 1 अत्थे० बंधी बंन बंधिस्सइ 2 अत्थे० बंधी न बं० बंधिस्सइ 3 अत्थे० बंधी न बं० न बंधिस्सइ // 20 तंभंते! किंसाइयंसपज्जवसियंबं? पुच्छा तहेव, गोयमा! साइयं वा सपन० बं० अणाइयंवा सपन० ब० अणा० वा अपन० ब० णोचेवणं साइयं अपज बं०।२१तंभंते! किं देसेणं देसंबं० एवं जहेव ईरियावहियाबंधगस्स जाव सव्वेणं सव्वं बंधइ।सूत्रम् 342 // 16 संपराइयं णमित्यादि, किं नेरइओ, इत्यादयः सप्त प्रश्नाः, उत्तराणि च सप्तव, एतेषु च मनुष्यमनुषीवर्जाः पञ्च साम्परायिकबन्धका एव सकषायत्वात्, मनुष्यमनुष्यौतु सकषायित्वे सति साम्परायिकं बध्नीतोन पुनरन्यदेति॥१७साम्परायिकबन्धमेव स्त्र्याद्यपेक्षया निरूपयन्नाह तं भंते! किं इत्थी त्यादि, इह स्त्र्यादयो विवक्षितैकत्वबहुत्वाः षट् सर्वदा साम्परायिकं बध्नन्ति, 18 अपगतवेदश्च कदाचिदेव तस्य कादाचित्कत्वात्, ततश्चस्त्र्यादयः केवला बध्नन्त्यपगतवेदसहिताश्च, ततश्च यदाऽपगतवेदसहितास्तदोच्यते, अथवैते स्त्र्यादयो बध्नन्त्यपगतवेदश्च, तस्यैकस्यापि सम्भवात्, अथवैते स्त्र्यादयो बध्नन्त्यपगतवेदाश्च,
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy