________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 649 // पूर्वभाग उपशान्तमोहत्वादि न लब्धमिति न बद्धवान् तल्लाभसमये च बध्नाति ततोऽनन्तरसमयेषु च भन्स्यत्येव न तु न 8 शतके उद्देशक:८ भन्स्यति, समयमात्रस्य बन्धस्येहाभावात्, यस्तु मोहोपशमनिर्ग्रन्थस्य समयानन्तरमरणेनैपथिककर्मबन्धः समयमात्रो गुरुप्रत्यनीकाभवति नासौ षष्ठविकल्पहेतुः, तदनन्तरैर्यापथिककर्मबन्धाभावस्य भवान्तरवर्त्तित्वाद्हणाकर्षस्य चेह प्रक्रान्तत्वात्, यदि घधिकारः। सूत्रम् 341 पुनः सयोगिचरमसमये बध्नाति ततोऽनन्तरं न भन्त्स्यतीति विवक्ष्येत तदा यत्सयोगिचरमसमये बध्नातीति तद्वन्धपूर्वकमेव ऐपिथिक साम्परायिक स्यान्नाबन्धपूर्वकम्, तत्पूर्वसमये तस्य बन्धकत्वात्, एवं च द्वितीय एव भङ्गः स्यान्न पुनः षष्ठ इति 6, सप्तमः पुनर्भव्यविशेषस्य द्विविधबन्ध७, अष्टमस्त्वभव्यस्येति 8, इह च भवाकर्षापेक्षेष्वष्टसु भङ्गकेषु बंधी बंधइ बंधिस्सई त्यत्र प्रथमे भङ्ग उपशान्तमोहः, बंधी न प्रश्नः / नैरयिकादीनां बंधइ न बंधिस्सई त्यत्र द्वितीय क्षीणमोहः, बंधी न बंधइ बंधिस्सई त्यत्र तृतीय उपशान्तमोहः, बंधी न बंधइ न बंधिस्सई त्यत्रं बन्धः / चतुर्थे शैलेशीगतः, न बंधी बंधइ बंधिस्सई त्यत्र पञ्चम उपशान्तमोहः, न बंधी बंधइ न बंधिस्सई त्यत्र षष्टे क्षीणमोहः, न बंधी न वेदापेक्ष कालापेक्षबंधइ बंधिस्सई त्यत्र सप्तमे भव्यः, न बंधी न बंधइन बंधिस्सई त्यत्राष्टमेऽभव्यः, ग्रहणाकर्षापेक्षेषु पुनरेतेष्वेव प्रथम उपशान्तमोहः सादिसपर्य वसितादि क्षीणमोहो वा, द्वितीये तु केवली, तृतीये तूपशान्तमोहः, चतुर्थे शैलेशीगतः पञ्चम उपशान्तमोहः क्षीणमोहो वा, षष्ठः / शून्यः, सप्तमे भव्यो भाविमोहोपशमो भाविमोहक्षयो वा, अष्टमे त्वभव्य इति // 14 अथैर्यापथिकबन्धमेव निरूपयन्नाह त मित्यादि, तदै र्यापथिकं कर्म साइयं सपज्जवसिय मित्यादि चतुर्भङ्गी, तत्र चैर्यापथिककर्मणः प्रथम एव भङ्गे बन्धोऽन्येषु तदसम्भवादिति त मित्यादि, तदैर्यापथिकं कर्म देसेणं देसं ति देशेन जीवदेशेन देशं कर्मदेशं बध्नातीत्यादि चतुर्भङ्गी, तत्र च देशेन कर्मणो देशः सर्व वा कर्म सर्वात्मना वा कर्मणो देशो न बध्यते, किं तर्हि?, सर्वात्मना सर्वमेव बध्यते, तथास्वभावत्वाज्जीवस्येति // 341 // अथ साम्परायिकबन्धनिरूपणायाह प्रश्नाः