SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ / / 648 // सत्यैर्यापथिकं कर्म बद्धवान् वर्तमानभवे चोपशान्तमोहत्वे बध्नात्यनागते चोपशान्तमोहावस्थायां भन्त्स्यतीति 1, द्वितीयस्तु 8 शतके यः पूर्वस्मिन् भव उपशान्तमोहत्वंलब्धवान् वर्तमाने च क्षीणमोहत्वं प्राप्तः स पूर्वबद्धवान् वर्तमाने च बध्नाति शैलेश्यवस्थायां उद्देशक:८ | गुरुप्रत्यनीकापुनर्न भन्स्यतीति 2, तृतीयः पूर्वजन्मन्युपशान्तमोहत्वे बद्धवान् तत्प्रतिपतितोनबध्नाति अनागते चोपशान्तमोहत्वं प्रतिपत्स्यते घधिकारः। तदा भन्स्यतीति 3, चतुर्थस्तुशैलेशीपूर्वकाले बद्धवान् शैलेश्यांच न बध्नाति न च पुनर्भन्त्स्यतीति 4, पञ्चमस्तु पूर्वजन्मनि सूत्रम् 341 ऐपिथिकनोपशान्तमोहत्वं लब्धवानिति न बद्धवानधुना लब्धमिति बध्नाति पुनरप्येष्यत्काल उपशान्तमोहाद्यवस्थायां भन्त्स्यतीति साम्परायिक द्विविधबन्धपञ्चमः 5, षष्ठः पुनः क्षीणमोहत्वादिनलब्धवानिति न पूर्वंबद्धवानधुना तु क्षीणमोहत्वंलब्धमिति बध्नाति शैलेश्यवस्थायां पुनर्न भन्स्यतीति षष्ठः 6, सप्तमः पुनर्भव्यस्य, सानादौ कालेन बद्धवानधुनाऽपिकश्चिन्न बध्नाति कालान्तरे तुभन्त्स्यतीति नैरयिकादीनां 7, अष्टमस्त्वभव्यस्य 8, स च प्रतीत एव / गहणागरिस मित्यादि, एकस्मिन्नेव भव ऐर्यापथिककर्मपुद्गलानां ग्रहणरूपो या आकर्षोऽसौ ग्रहणाकर्षस्तं प्रतीत्यास्त्येकः कश्चिज्जीवः प्रथमवैकल्पिकः, तथाहि, उपशान्तमोहादिर्यदैर्यापथिकं कर्म बद्धा सादिसपर्यबध्नाति तदाऽतीतसमयापेक्षया बद्धवान् वर्तमानसमयापेक्षया च बध्नात्यनागतसमयापेक्षया तु भन्त्स्यतीति 1, द्वितीयस्तु / वसितादि केवली, सह्यतीतकाले बद्धवान् वर्तमाने च बध्नाति शैलेश्यवस्थायां पुनर्न भन्स्यतीति 2, तृतीयस्तूपशान्तमोहत्वे बद्धवान् प्रश्नाः / तत्प्रतिपतितस्तु न बध्नाति पुनस्तत्रैव भवे उपशमश्रेणी प्रतिपन्नो भन्त्स्यतीति, एकभवे चोपशमश्रेणी द्विरं प्राप्यत एवेति 3, चतुर्थः पुनःसयोगित्वे बद्धवान् शैलेश्यवस्थायां न बध्नाति न च भन्त्स्यतीति 4, पञ्चमः पुनरायुषः पूर्वभागen उपशान्तमोहत्वादिनलब्धमिति न बद्धवानधुना तुलब्धमिति बध्नाति तदद्धाया एव चैष्यत्समयेषु पुनर्भन्त्स्यतीति 5, षष्ठस्तु नास्त्येव, तत्र (न?) बद्धवान् बनातीत्यनयोरुपपद्यमानत्वेऽपिन भन्त्स्यतीति, इत्यस्यानुपपद्यमानत्वात्, तथाहि, आयुषः |बन्धः / | वेदापेक्षकालापेक्ष तद्भङ्गक
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy