________________ श्रीअभय वृत्तियुतम् भाग-२ // 647 // बन्धः / चविरहसम्भवादेकदा मनुष्यस्य स्त्रियाश्चैकैकयोग एकत्वबहुत्वाभ्यां चत्वारो विकल्पाः,द्विकसंयोगेतथैव चत्वारः, एवमेते 8 शतके सर्वेऽप्यष्टौ, स्थापना चेयमेषाम्-पु१स्त्री पुं३ स्त्री 3 // ii एतदेवाह मणुस्से वेत्यादि, एषांच पुंस्त्वादि तत्तल्लिङ्गा उद्देशक:८ गुरुप्रत्यनीकापेक्षया न तु वेदापेक्षया, क्षीणोपशान्तवेदत्वात् / 11 अथ 1 1 वेदापेक्षं स्त्रीत्वाद्यधिकृत्याह तं भंते! कि मित्यादि, नोड द्यधिकारः। इत्थी त्यादिच पदत्रयनिषेधेनावेदकः प्रनितः, उत्तरे तुषण्णां / पदानां निषेधः सप्तमपदोक्तस्तु व्यपगतवेदः, तत्र चल सूत्रम् 341 ऐर्यापथिकपूर्वप्रतिपन्नाः प्रतिपद्यमानकाश्च भवन्ति,तत्र पूर्वप्रतिपन्नकानां 3 3 विगतवेदानांसदा बहुत्वभावादाह पुव्वपडिवन्ने त्यादि, साम्परायिक द्विविधबन्धप्रतिपद्यमानकानां तु सामयिकत्वाद्विरहभावेनैकादिसम्भवाद्विकल्पद्वयमत एवाह पडिवज्जमाणे त्यादि॥ 12 अपगत प्रश्नः / वेदमैर्यापथिकबन्धमाश्रित्य स्त्रीत्वादि भूतभावापेक्षया विकल्पयन्नाह जई त्यादि, तं भंते! तदा भदन्त! तद्वा कर्मा, नैरयिकादीनां इत्थीपच्छाकडे त्ति भावप्रधानत्वान्निर्देशस्य स्त्रीत्वं पश्चात्कृतं भूततां नीतं येनावेदकेनासौस्त्रीपश्चात्कृतः, वेदापेक्षएवमन्यान्यपि, इहैककयोग एकत्वबहुत्वाभ्यां षड् विकल्पाः द्विकयोगे तु तथैव द्वादश त्रिकयोगे / / प्रस्तार कालापेक्ष| स्थापना / / सादिसपर्यपनुस्तथैवाष्टौ, एते च सर्वे षड्विंशतिः, इयं चैषां स्थापना- स्त्री 1 पु०१न०१ स्त्री 3 पु०३ न०३। सूत्रेच वसितादि | 555 चतुर्भङ्गयष्टभङ्गीनांप्रथमविकल्पादर्शिताः,सर्वान्तिमश्चेति, 13 अथैर्यापथिककर्मबन्धनमेव कालत्रयेण |133 / 1317 / विकल्पयन्नाह तं भंते! इत्यादि, तदैर्यापथिकं कर्म बंधी ति बद्धवान् बध्नाति भन्त्स्यति स्त्री पुं स्त्री न पुन 233 / / चेत्येको विकल्पः, एवमन्येऽपि सप्त, एषां च स्थापना / उत्तरं तु भवे त्यादि, . भवेऽनेकत्रोपशमादिश्रेणिप्राप्त्या, आकर्ष ऐर्यापथिककर्माणुग्रहणं भवाकर्षस्तं प्रतीत्य, 3 अस्त्यैकः, भवत्येकः कश्चिज्जीवः प्रथमवैकल्पिकः, तथाहि, पूर्वभव उपशान्तमोहत्वे 3 3 3 3 स्त्री पुन तद्भक प्रश्नाः / // 647 //