SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-२ // 646 // प्रत्यासन्नतरस्तौ, अथवा निश्रितंरागः, उपाश्रितंच द्वेषस्ते, अथवा निश्रितंचाहारादिलिप्सा, उपाश्रितंच शिष्यप्रतीच्छककुलाद्यपेक्षा ते न स्तो यत्र तत्तथेति क्रियाविशेषणम्, सर्वथा पक्षपातरहितत्वेन यथावदित्यर्थः, इह पूज्यव्याख्या रागो होइ निस्सा उवस्सिओ दोससंजुत्तो॥ अहवण आहाराई दाही मज्झं तु एस निस्सा उ। सीसो पडिच्छओ वा होइ उवस्सा कुलादीया॥ |1 // इति आज्ञाया जिनोपदेशस्याराधको भवतीति, हन्त! आहुरेवेति गुरुवचनं गम्यमिति, अन्ये तु से किमाहु भंते! इत्याद्येवं व्याख्यान्ति, अथ किमाहुर्भदन्त! आगमबलिकाः श्रमणा निर्ग्रन्थाः! पञ्चविधव्यवहारस्य फलमिति शेषः, अत्रोत्तरमाह, इच्चेय मित्यादि। 340 // 9 आज्ञाराधकश्च कर्म क्षपयति शुभं वा तद्बध्नातीति बन्धं निरूपयन्ननाह कई त्यादि, बंधे त्ति द्रव्यतो निगडादिबन्धो भावतः कर्मबन्धः, इह च प्रक्रमात् कर्मबन्धोऽधिकृतः, ईरियावहियाबंधे यत्ति, ईर्या गमनं तत्प्रधानः पन्था मार्ग ईर्यापथस्तत्र भवमैर्यापथिकं केवलयोगप्रत्ययं कर्म तस्य यो बन्धः स तथा, स चैकस्य वेदनीयस्य, संपराइयबंधे य त्ति संपरैति संसार पर्यटत्येभिरिति सम्परायाः कषायास्तेषु भवं साम्परायिकं कर्म तस्य यो बन्धः स साम्परायिकबन्धः कषायप्रत्यय इत्यर्थः, स चावीतरागगुणस्थानकेषु सर्वेष्विति / 10 नो नेरइओ, इत्यादि, मनुष्यस्यैव तद्वन्धो यस्मादुपशान्तमोहक्षीणमोहसयोगकेवलिनामेव तद्वन्धनमिति, पुव्वपडिवन्नए, इत्यादि, पूर्वं प्राक्काले प्रतिपन्नमैर्यापथिकबन्धकत्वं यैस्ते पूर्वप्रतिपन्नकास्तान्, तद्वन्धकत्वद्वितीयादिसमयवर्त्तिन इत्यर्थः, तेच सदैव बहवः पुरुषाः स्त्रियश्च सन्ति, उभयेषां केवलिनांसदैव भावादत उक्तं मणुस्सा य मणुस्सीओ य बंधंति त्ति, पडिवज्जमाणए त्ति प्रतिपद्यमानकानैर्यापथिककर्मबन्धनप्रथमसमयवर्तिन इत्यर्थः, एषां 0 रागश्च भवति निश्रा, उपाश्रितो भवति दोष संयुक्तः॥ अथवाऽऽहारादि मह्यं दास्यत्येवेति तु निश्रा। शिष्यः प्रतीच्छको वा भवत्युपश्रा कुलादिका // 1 // 8 शतके उद्देशक:८ गुरुप्रत्यनीकाघधिकारः। सूत्रम् 340 आगमश्रुताऽ5ज्ञाधारणाजीतेति पञ्चव्यवहारस्तत्फलप्रश्नाः। | सूत्रम् 341 | ऐपिथिकसाम्परायिक | द्विविधबन्धप्रश्नः / नैरयिकादीनां बन्धः / वेदापेक्षकालापेक्षसादिसपर्यवसितादि तद्भङ्गकप्रश्नाः। // 646
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy