SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 644 // ८शतके उद्देशकः८ गुरुप्रत्यनीकाघधिकारः। सूत्रम् 340 आगमश्रुताssज्ञाधारणाजीतेति पचव्यवहारस्तत्फलप्रश्राः। सूत्रम् 341 णपुंसगप० यबं०४ उदाहु इत्थिप० य पुरिसप० यणपुंसगप० य भाणियव्वं 8, एवं एते छव्वीसं भंगा 26 जाव उदाहु इत्थीपच्छाकडा य पुरिसप० नपुंसकप० बंधति?, गोयमा! इत्थिपच्छाकडोविबं०१पुरिसप०वि०२ नपुंसगप०वि बं०३ इत्थीपच्छाकडावि बं० 4 पुरिसपच्छाकडावि बं०५ नपुंसकपच्छाकडावि बं०६ अहवा इत्थीपच्छाकडा पुरिसपच्छाकडो य बं०७ एवं एए चेव छव्वीसं भंगा भाणियव्वा, जाव अहवा इत्थिपच्छाकडायपुरिसप० य नपुंसगप० य बंधंति॥१३तंभंते! किंबंधी बंधइबंधिस्सइ 1 बंधी बंधइन बंधिस्सइ २बंधीनबंधड़ बंधिस्सइ 3 बंधीन बंधइन बंधिस्सइ४नबंधी बंधइ बंधिस्सइ५नबंधी बंधइन बंधिस्सइनबंधी नबंधड़ बंधिस्सइनबंधीन बंधइन बंधिस्सइ 8?, गोयमा! भवागरिसंप० अत्थेगतिए बंधी बंधइ बंधिस्सइ अत्थे० बंधी बंधइन बंधिस्सइ, एवंतंचेव सव्वंजाव अत्थे० नबंधीन बंधइन बंधिस्सइ, गहणागरिसंप० अत्थे० बंधी बंधड़ बंधिस्सइएवंजाव अत्थे० नबंधी बंधइ बंधिस्सइ,णोचेवणंनबंधी बंधइन बंधिस्सइ, अत्थे० नबंधीनबंधइ बंधिस्सइ अत्थे० नबंधीन बंधइन बंधिस्सइ॥ 14 तंभंते! किंसाइयंसपज्जवसियंबं०, साइयं अपज्जवसियंबं०, अणाइयं सप० बं०, अणा० अपा० बं?, गोयमा! साइयं सप० बं०, नो साइयं अप० बं०, नो अणा० सप० बं०, नो अणा० अप० ब० // 15 तं भंते किं देसेणं देसंबं० देसेणं सव्वं बं० सव्वेणं देसं बं सव्वेणंसव्वं बं०?, गोयमा! नो देसेणं देसंबं०णो देसेणं सव्वं बं० नोसव्वेणं देसंबं० सव्वेणंसव्वं बं०॥सूत्रम् 341 // 7 कइविहे ण मित्यादि, व्यवहरणं व्यवहारो मुमुक्षुप्रवृत्तिनिवृत्तिरूपः, इह तु तन्निबन्धनत्वाज्ज्ञानविशेषोऽपि व्यवहारः, तत्रागम्यन्ते परिच्छिद्यन्तेऽर्था अनेनेत्यागमः केवलमनःपर्यायावधिपूर्वचतुर्दशकदशकनवकरूपः, तथा श्रुतं शेषमाचारप्रकल्पादि, नवादिपूर्वाणांच श्रुतत्वेऽप्यतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वादागमव्यपदेशः केवलवदिति, तथाऽऽज्ञा यदगीतार्थस्य पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायातीचारालोचनमितरस्यापि तथैव शुद्धिदानम्, तथा धारणा ऐापथिकसाम्परायिक द्विविधबन्धप्रश्नः / नैरयिकादीनां बन्धः। वेदापेक्षकालापेक्षसादिसपर्यवसितादि तद्भङ्गकप्रश्नाः। // 644 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy