SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 642 // चैतेषामवर्णवादादिभिरिति, कुलादिलक्षणंचेदम्, एत्थ कुलं विन्नेयं एगायरियस्स संतई जाउ। तिण्ह कुलाण मिहो पुण सावेक्खाणं 8 शतके गणो होइ॥१॥ सव्वोवि नाणदसणचरणगुणविहूसियाण समणाणं / समुदाओ पुण संघो गणसमुदाओत्तिकाऊणं॥२॥ (अत्र कुलं उद्देशकः८ गुरुप्रत्यनीकाविज्ञेयमेकाचार्यस्य या सन्ततिः। त्रयाणां कुलानामिह सापेक्षाणां पुनर्गणो भवति॥१॥ सर्वोऽपि ज्ञानदर्शनचरणगुण घधिकारः। विभूषितानां श्रमणानां समुदयः पुनः सङ्को गुणसमुदाय इतिकृत्वा॥२॥)४ अणुकंप मित्यादि, अनुकम्पा भक्तपानादिभि- सूत्रम्.३३ गुरुगतिरुपष्टम्भस्तां प्रतीत्य, तत्र तपस्वी क्षपकः, ग्लानो रोगादिभिरसमर्थः, शैक्षोऽभिनवप्रव्रजितः, एते ह्यनुकम्पनीया भवन्ति / कंपाश्रुततदकरणाकारणाभ्यांच प्रयत्नीकतेति ॥५सुयण्ण मित्यादि, श्रुतंसूत्रादि, तत्र सूत्रं व्याख्येयम्, अर्थः तद्व्याख्यानं निर्युक्त्यादि, भावाश्रित्यतदुभयम्, एतद्वितयम्, तत्प्रत्यनीकता च काया वया य ते च्चिय ते चेव पमाय अप्पमाया य। मोक्खाहिगारियाणं जोइसजोणीहिं किं प्रत्यनीक प्रश्नाः / कजं?॥१॥(काया व्रतानि च तान्येव त एव प्रमादा अप्रमादाश्च। मोक्षाधिकारिणां (योनिप्राभृतादि) ज्योतिर्योनिभिः किं सूत्रम् 340 कार्यम्?॥१॥) इत्यादि दूषणोद्भावनम्।६भाव मित्यादि, भावः पर्यायः, सच जीवाजीवगतः, तत्र जीवस्य प्रशस्तोऽप्रश- आगमश्रुतास्तश्च, तत्र प्रशस्तः क्षायिकादिरप्रशस्तो विवक्षयौदयिकः, क्षायिकादिः पुनर्ज्ञानादिरूपोऽतो भावान् ज्ञानादीन् प्रति प्रत्यनीकः जीतेति पश्चतेषां वितथप्ररूपणतो दूषणतो वा, यथा पाययसुत्तनिबद्धं को वा जाणइ पणीय केणेयं। किंवा चरणेणं तु दाणेण विणा उ हवइत्ति॥ 1 // (प्राकृतनिबद्धं सूत्रं को वा जानाति केनेदं प्रणीतं?, किंवा दानेन विना चरणेनैव भवति? इति // 1 // ) // 339 // एते च प्रत्यनीका अपुनःकरणेनाभ्युत्थिताः शुद्धिमर्हन्ति शुद्धिश्च व्यवहारादिति व्यवहारप्ररूपणायाह 7 कइविहेणं भंते! ववहारे पन्नत्ते?, गोयमा! पंचविहे ववहारे प०, तंजहा-आगमे सुत्तं आणा धारणा जीए, जहा सेतत्थ आगमे सिया आगमेणं ववहारं पट्टवेजा, णो य से तत्थ आगमे सिया जहा से तत्थ सुत्ते सिया सुएणं वव. पट्ठ०,णोवा से तत्थ सुए सिया ऽऽज्ञाधारणा व्यवहारस्तत्फलप्रश्नाः / // 642 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy