________________ 8 शतके श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 641 // उद्देशकः८ गुरुप्रत्यनीकाधधिकारः। सूत्रम् 339 गुरुगति समूहानुकंपाश्रुतभावाश्रित्यप्रत्यनीकप्रश्नाः / १रायगिहे नयरे जाव एवं वयासी- गुरू णं भंते! पडुच्च कति पडिणीया पण्णत्ता?, गोयमा! तओ पडिणीया प०, तंजहा आयरियपडिणीए उवज्झायपडि थेरपडि० // 2 गई(ति) णं भंते! पडुच्च कति पडिणीया प०?, गोयमा! तओ पडि० प०, तंजहाइहलोगपडि० परलोगपडि० दुहओलोगपडि० // 3 समूहण्णं भंते! प० कति पडिणीया प०?, गोयमा! तओ पडि० प०, तंजहाकुलपडि. गणपडि. संघपडि० // 4 अणुकंपं पडुच्च पुच्छा, गोयमा! तओ पडिणीया प०, तंजहा- तवस्सिपडि. गिलाणपडि० सेहपडि०॥५सुयण्णं भंते! प० पुच्छा, गोयमा! तओपडिणीया प०, तंजहा-सुत्तपडि० अत्थपडि० तदुभयपडि० / ६भावंणं भंते! प० पुच्छा, गोयमा! तओ पडिणीया प०, तंजहा- नाणपडि० दंसणपडि० चरित्तपडि० // सूत्रम् 339 // 1 रायगिह इत्यादि, तत्र गुरूणं ति गुरून् तत्त्वोपदेशकान् प्रतीत्याश्रित्य प्रत्यनीकमिव प्रतिसैन्यमिव प्रतिकूलतया ये ते प्रत्यनीकाः, तत्राचार्योऽर्थव्याख्याता, उपाध्यायः सूत्रदाता,स्थविरस्तुजातिश्रुतपर्यायैः, तत्रजात्या षष्टिवर्षजातः, श्रुतस्थविरः समवायधरः पर्यायस्थविरो विंशतिवर्षपर्यायः, एतत्प्रत्यनीकता चैवं जच्चाईहिं अवन्नं भासइ वट्टइ न यावि उववाए। अहिओ छिद्दप्पेही पगासवाई अणणुलोमो॥१॥अहवावि वए एवं उवएस परस्स देंति एवं तु / दसविहवेयावच्चे कायव्व सयं न कुव्वंति॥२॥ (जात्यादिभिरवण भाषते न चाप्युपपातेवर्त्तते। अहितश्छिद्रप्रेक्षी प्रकाशवादी अननुलोमः॥१॥अथवापिवदेदेवमुपदेशमेवं परस्य ददति दशविधवैयावृत्यं यत्कर्त्तव्यं स्वयं तु न कुर्वन्ति // 2 // ) 2 गई ण मित्यादि, गतिं मानुष्यत्वादिकां प्रतीत्य तत्रेहलोकस्य प्रत्यक्षस्य मानुषत्वलक्षणपर्यायस्य प्रत्यनीक इन्द्रियार्थप्रतिकूलकारित्वात्पश्चाग्नितपस्विवदिहलोकप्रत्यनीकः, परलोको जन्मान्तरं तत्प्रत्यनीक इन्द्रियार्थतत्परः, द्विधालोकप्रत्यनीकश्च चौर्यादिभिरिन्द्रियार्थसाधनपरः॥३ समूहण्णं भंते! इत्यादि, समूहं साधुसमुदायं प्रतीत्य तत्र कुलं चान्द्रादिकम्, तत्समूहो गण:- कोटिकादिः, तत्समूहः सङ्घः, प्रत्यनीकता // 641 //