________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 635 // प्राणातिपातस्य वैक्रियशरीरिणः कर्तुमशक्यत्वाद्, अविरतिमात्रस्य चेहाविवक्षितत्वाद्, अत एवोक्तं पंचमकिरिया न भन्नइ 8 शतके त्ति, एवं जहा वेउब्वियं तहा आहारयपि तेयगंपि कम्मगंपि भाणियव्वं ति, अनेनाहारकादिशरीरत्रयमप्याश्रित्य दण्डकचतुष्टयेन उद्देशक:७ अदत्तादानानैरयिकादिजीवानां त्रिक्रियत्वं चतुष्क्रियत्वं चोक्तम्, पञ्चक्रियत्वंतु निवारितम्, मारयितुमशक्यत्वात्तस्येति, अथ नारकस्या- धिकारः। धोलोकवर्त्तित्वादाहारकशरीरस्य च मनुष्यलोकवर्तित्वेन तत्क्रियाणामविषयत्वात् कथमाहारकशरीरमाश्रित्य नारकः सूत्रम् 337 अन्यतीर्थिकस्यात्त्रिक्रिय: स्याच्चतुष्क्रिय इति?, अत्रोच्यते, यावत्पूर्वशरीरमव्युत्सृष्टं जीवनिर्वर्तितपरिणामं न त्यजति तावत्पूर्व- स्थविरसंवादभावप्रज्ञापनानयमतेन निवर्त्तकजीवस्यैवेति व्यपदिश्यते घृतघटन्यायेनेत्यतो नारकपूर्वभवदेहो नारकस्यैव तद्देशेन च मनुष्य-N प्रश्नाः / | अदत्तग्रहणलोकवर्तिनाऽस्थ्यादिरूपेण यदाहारकशरीरं स्पृश्यते परिताप्यते वा तदाहारकदेहान्नारकस्त्रिक्रियश्चतुष्क्रियो वा भवति, दत्तग्रहणकायिकीभाव इतरयोरवश्यंभावात्, पारितापनिकीभावे चाद्यत्रयस्यावश्यंभावादिति / एवमिहान्यदपि वि(तद्वि)षय (म?) कान्तबाल पण्डितादि मवगन्तव्यम्, यच्च तैजसकार्मणशरीरापेक्षया जीवानां परितापकत्वं तदौदारिकाद्याश्रितत्वेन तयोरवसेयं स्वरूपेण तयोः परस्परसंवादपरितापयितुमशक्यत्वादिति // 336 / / अष्टमशते षष्ठोद्देशः॥८-६॥ प्रश्नाः / ॥अष्टमशतके सप्तमोद्देशकः॥ षष्ठोद्देशके क्रियाव्यतिकर उक्त इति क्रियाप्रस्तावात् सप्तमोद्देशके प्रद्वेषक्रियानिमित्तकोऽन्ययूथिकविवादव्यतिकर उच्यते, भाकर8 इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् 1 तेणं कालेणं 2 रायगिहे नगरे वन्नओ, गुणसिलए चेइए वन्नओ, जाव पुढविसिलावट्टओ, तस्स णं गुणसिलस्स चेइयस्स // 635 //