________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-२ 8 शतके उद्देशक: अदत्तादानाधिकारः। सूत्रम् 337 अन्यतीर्थिकस्थविरसंवादप्रश्नाः / अदत्तग्रहण // 636 // दत्तग्रहणै अदूरसामंते बहवे अन्नउत्थिया परिवसंति, तेणं कालेणं 2 स० भ० महावीरे आदिगरे जाव समोसढे जाव परिसा पडिगया, तेणं कालेणं 2 समणस्स भ० महा० बहवें अंतेवासी थेरा भगवंतो जातिसंपन्ना कुलसंपन्ना जहा बितियसए (श० 2 उ० 5) जाव जीवियासामरणभयविप्पमुक्का समणस्स भ०म० अदूरसामंते उडेजाणूअहोसिरा झाणकोट्ठोवगया संजमेणंतवसा अप्पाणंभावेमाणा जाव विहरंति, २तएणं ते अन्नउत्थिया जेणेव थेराभगवंतोतेणेव उवागच्छंति रत्ता ते थेरे भगवंते एवं वयासी तुब्भेणं अजो! तिविहं तिविहेणं अस्संजयअविरयअप्पडिहय जहा सत्तमसए बितिए उद्देसए (7-2 सू०१) जाव एगंतबाले याविभवह, 3 तए णं ते थेरा भगवंतो ते अन्न एवं व०-केण कारणेणं अज्जो! अम्हे तिविहं तिविहेणं अस्संजयअविरय जाव एगंतबाला यावि भवामो?, 4 तए णं ते अन्न० ते थेरे भग० एवं व०- तुम्भे (म्हे-ज्झे) णं अज्जो! अदिन्नं गेण्हह अदिन्नं भुंजह अदिन्नं सातिजह, तएणं ते तुब्भे अदिन्नं गेण्हमाणा अ० भुंजमाणा अ० सातिजमाणा ति तिविहेणं अस्संजयअविरय जाव एगंतबाला यावि भवह, 5 तए णं ते थेरा भगवंतो ते अन्न एवं वयासी-केण कारणेणं अज्जो! अम्हे अदिन्नं गेण्हामो अ० भुंजामो अ० सातिजामो?, ज(त)एणं अम्हे अदिन्नं गेण्हमाणा जाव अदिन्नं सातिजमाणा ति तिविहेणं अस्संजय जाव एयंतबाला यावि भवामो?,६तएणं ते अन्न० ते थेरे भगवंते एवं व०- तुम्हा णं अज्जो! दिज्जमाणे अदिन्ने पडिग्गहेजमाणे अपडिग्गहिए निस्सरिजमाणे अणिसट्टे, तुब्भे णं अज्जो! दिज्जमाणं पडिग्गहगं असंपत्तं एत्थ णं अंतरा केइ अवहरिजा, गाहावइस्स णं तंभंते! नोखलु तं तुब्भं, तएणं तुझे अदिन्नं गेण्हह जाव अ. सातिजह, तएणं तुझे अ० गेण्हमाणा जाव एगंतबाला याविभवह, 7 तएणं ते थेरा भगवंतो ते अन्न एवं व०-नोखलु अज्जो! अम्हे अ० गिण्हामो अ० भुंजामो अ० सातिजामो अम्हे णं अजो! दिन्नं गेण्हामो दिन्नं भुंजामो दिन्नंसातिजामो, तएणं अम्हे दिन्नंगेण्हमाणा दिन्नं भुंजमाणा दिनं सातिजमाणा तितिविहेणं संजयविरयपडिहय जहासत्तमसए (उ०२ सू०१) जाव एगंतपंडिया कान्तबालपण्डितादि | परस्परसंवाद|प्रश्नाः / // 636