SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 633 // ८शतके उद्देशक:६ प्रासुकदानाधिकारः। सूत्रम् 335 प्रदीप्तदीपगृहयोर्दीप गृहज्योति जहा जीवे, एवं जहा ओसरीराणं चत्तारि दंडका तहा वे सरीरेणवि चत्तारि दंडगा भाणियव्वा, नवरं पंचमकिरिया न भन्नइ, सेसंतं चेव, एवं जहा वेउव्वियंतहा आहारगंपि तेयगंपिकम्मगंपि भाणियव्वं, एक्केक्के चत्तारि दंडगा भाणियव्वा जाव वेमाणियाणं भंते! कम्मगसरीरेहिंतो कइकि.?, गोयमा! तिकिरियाविचउकिरियाविसेवं भंते!२!॥सूत्रम् ३३६॥अट्ठमसयस्स छट्ठो उद्देसओसमत्तो॥ 8-6 // 15 पदीवस्से त्यादि, झियायमाणस्स त्तिध्यामतोध्यायमानस्य वा ज्वलत इत्यर्थः, पदीवे त्ति प्रदीपो दीपयष्ट्यादिसमुदायः, झियाइ त्ति ध्यायति ध्मायते वा ज्वलति लट्ठित्ति दीपयष्टिः, वत्ति त्ति दशा, दीवचंपए त्ति दीपस्थगनकम्, जोइ त्ति, अग्निः॥ 16 ज्वलनप्रस्तावादिदमाह, अगारस्स ण मित्यादि, इह चागारं कुटीग्रहम्, कुड्ड त्ति भित्तयः कडण त्ति त्रट्टिकाः, धारण त्ति बलहरणाधारभूते स्थूणे, बलहरणे त्ति धारणयोरुपरिवर्ति तिर्यगायतकाष्ठम्, मोभ इति यत्प्रसिद्धम्, वंस त्ति वंशाश्छित्त्वराधारभूताः, मल्ल त्ति मल्लाः कुड्यावष्टम्भनस्थाणवः बलहरणा धारणाश्रितानि वा छित्त्वराधारभूतान्यूर्भीयतानि काष्ठानि, वाग त्ति वल्का वंशादिबन्धनभूता वटादित्वचः, छित्तर त्ति छित्वराणि वंशादिमयानि छादनाधारभूतानि किलिञानि, छाणे त्ति छादनं दर्भादिमयं पटलमिति // 335 // 17 इत्थं च तेजसां ज्वलनक्रिया परशरीराश्रयेति परशरीरमौदारिकाद्याश्रित्य जीवस्य नारकादेश्व क्रिया अभिधातुमाह जीवे ण मित्यादि, ओरालियसरीराओ त्ति, औदारिकशरीरात् परकीयमौदारिकशरीरमाश्रित्य कतिक्रियो जीवः? इति प्रश्नः, उत्तरं तु सिय तिकिरिए त्ति यदैको जीवोऽन्यपृथिव्यादेः सम्बन्थ्यौदारिकशरीरमाश्रित्य कायं व्यापारयति तदा त्रिक्रियः, कायिक्यधिकरणिकीप्राद्वेषिकीनां भावात्, एतासांच परस्परेणाविनाभूतत्वात् स्यात्त्रिक्रिय इत्युक्तं न पुनः स्यादेकक्रियः रादिज्वलनप्रश्नाः / सूत्रम् 336 एकादि जीवनारकादीनामौदारिकाद्याश्रयेण क्रियाप्रश्नाः। 1533 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy