________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 631 // 8 शतके उद्देशक:६ प्रासुकदानाधिकारः। सूत्रम् 334 सेवायां कार्यविशेषः, तस्स णं ति तस्य निर्ग्रन्थस्य सञ्जातानुतापस्यैवं भवत्येवंप्रकारं मनो भवति, एयस्स ठाणस्स त्ति विभक्तिपरिणामादेतत्स्थानमनन्तरासेवितमालोचयामिस्थापनाचार्यनिवेदनेन प्रतिक्रमामि मिथ्यादुष्कृतदानेन निन्दामिस्वसमक्षस्वस्याकृत्यस्थानस्य वा कुत्सनेन गर्हे गुरुसमक्षं कुत्सनेन विउट्ठामि त्ति वित्रोटयामि तदनुबन्धं छिनद्मि विशोधयामि प्रायश्चित्तपडू प्रायश्चित्ताभ्युपगमेनाकरणतयाऽकरणेनाभ्युत्तिष्ठाम्यभ्युत्थितो भवामीति, अहारिहंति यथार्ह यथोचितम्, एतच्चगीतार्थतायामेव अकृत्यभवति नान्यथा, अंतियं ति समीपं गत इति शेषः, थेरा य अमुहा सिय त्ति स्थविराः पुनरमुखा निर्वाचः स्युर्वातादिदोषात्, तत्रान्यदाततश्च तस्यालोचनादिपरिणामे सत्यपि नालोचनादिसंपद्यत इत्यतः प्रश्नयति से णमित्यादि, आराहए त्ति मोक्षमार्गस्याराधकः प्रायश्चिते शुद्ध इत्यर्थः, भावस्य शुद्धत्वात्, संभवति चालोचनापरिणतौ सत्यां कथश्चित्तदप्राप्तावप्याराधकत्वं यत उक्तं मरणमाश्रित्य आलोयणापरिणओ सम्मं संपट्ठिओ गुरुसगासे। जइ मरइ अंतरे च्चिय तहावि सुद्धोत्ति भावाओ॥१॥इति / (आलोचनापरिणतः सम्यक् संप्रस्थितो गुरुसकाशे / यदि म्रियतेऽन्तरेव तथाऽपि शुद्ध इति भावात् ॥१॥)८स्थविरात्मभेदेन चेह द्वे अमुखसूत्रे, प्रश्नाः / 9-10 द्वे कालगतसूत्रे, इत्येवं चत्वारि असंप्राप्तसूत्राणि 4, 11 संप्राप्तसूत्राण्यप्येवं चत्वार्येव 4, एवमेतान्यष्टौ पिण्डपाता) 8 गृहपतिकुले प्रविष्टस्य, 12 एवं विचारभूम्यादावष्ट 8, एवं ग्रामगमनेऽष्टौ, एवमेतानि चतुर्विंशतिः सूत्राणि। 13 एवं निर्ग्रन्थिकाया अपि चतुर्विंशतिः सूत्राणीति // 14 अथानालोचित एव कथमाराधकः? इत्याशङ्कामुत्तरं चाह से केणटेण मित्यादि, तणसूयं वत्ति तृणाग्रं वा छिज्जमाणे छिन्ने त्ति क्रियाकालनिष्ठाकालयोरभेदेन प्रतिक्षणं कार्यस्य निष्पत्तेः छिद्यमानं मान // 631 // छिन्नमित्युच्यते, एवमसावालोचनापरिणतौ सत्यामाराधनाप्रवृत्त आराधक एवेति / अहयं वत्ति, अहतं नवं धोयंति प्रक्षालितं तंतुम्गयं ति तन्त्रोद्गतं तूरिवेमादेरुत्तीर्णमात्रं मंजिट्ठादोणीए त्ति मञ्जिष्ठारागभाजने // 334 // आराधकश्च दीपवद्दीप्यत इति आराधकत्वादि तत्कारणश्च