________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 629 // निर्जरा भवति, निर्ग्रन्थः पुनर्गृहपतिकुलं गृहिगृहम्, पिंडवायपडियाए त्ति पिण्डस्य पातो भोजनस्य पात्रे गृहस्थानिपतनं तत्र प्रतिज्ञा ज्ञानं बुद्धिः पिण्डपातप्रतिज्ञा तया, पिण्डस्य पातो मम पात्रे भवत्वितिबुद्ध्येत्यर्थः, उवनिमंतेज त्ति भिक्षो! गृहाणेदं पिण्डद्वयमित्यभिदध्यादित्यर्थः, तत्र चैग मित्यादि, से यत्तिस पुनर्निर्ग्रन्थः, तं ति स्थविरपिण्डं, थेरा य से त्ति स्थविराः पुनः तस्य निर्ग्रन्थस्य, सिय त्ति स्युर्भवन्तीत्यर्थः, दावए त्ति दद्याद्दापयेद्वाऽदत्तादानप्रसङ्गात्, गृहपतिना हि पिण्डोऽसौ विवक्षितस्थविरेभ्य एव दत्तो नान्यस्मायिति, एगते त्ति जनालोकवर्जिते, अणावाए त्ति जनसंपातवर्जिते, अचित्ते त्ति, अचेतने, नाचेतनमात्रेणैवेत्यत आह बहुफासुए त्ति बहुधा प्रासुकं बहुप्रासुकं तत्र, अनेन चाचिरकालकृते विकृते विस्तीर्णे दूरावगाढे त्रसप्राणबीजरहिते चेति सङ्गहीतं द्रष्टव्यमिति, 5 से य तेत्तिस च निर्ग्रन्थः, तौ स्थविरपिण्डौ पडिग्गाहेजत्ति प्रतिगृह्णीयादिति // 333 // निर्ग्रन्थप्रस्तावादिदमाह 7 निग्गंथेण य गाहावइकुलं पिंडवायपडियाए पवितुणं अन्नयरे अकिच्चट्ठाणे पडिसेविए, तस्स णं एवं भवति- इहेव ताव अहं एयस्स ठाणस्स आलोएमि पडिक्कमामि निंदामि गरिहामि विउद्यामि विसोहेमि अकरणयाए अन्भुढेमि अहारिहं पायच्छित्तं तवोकम्म पडिवजामि, तओपच्छा थेराणं अंतियं आलोएस्सामि जाव तवोकम्मं पडिवजिस्सामि, सेय संपट्टिओ असंपत्ते थेरा य पुव्वामेव अमुहा सिया सेणं भंते! किं आराहए विराहए?, गोयमा! आ० नो वि०१।८से य संपट्ठिए असंपत्ते अप्पणा य पुल्वामेव अमुहा(हे) सिया से णं भंते! किं आराहए विराहए?, गोयमा! आ० नो वि०२, 9 से य संपट्ठिए असंपत्ते अप्पणा य पुव्वामेव थेरा य कालं करेजा से णं भंते! किं आ० वि०?, गोयमा! आ० नो वि०३,१० सेय संपट्ठिए असंपत्ते अप्पणा य पुव्वामेव कालंकरेजा सेणं भंते! किं आ०वि०?, गोयमा! आoनो वि०४,११ से य संपट्ठिए संपत्ते थेराय अमुहा सिया, सेणं भंते! किं आ० वि०?, गोयमा! आ० 8 शतके उद्देशक:६ | प्रासुकदानाधिकारः। सूत्रम् 334 अकृत्यसेवायां तत्रान्यदाप्रायश्चिते आराधकत्वादि तत्कारणश्चप्रश्ना : /