________________ श्रीभगवत्यङ्ग श्रीअभयवृत्तियुतम् भाग-२ // 628 // यहानं तच्चिन्तितं यत्पुनरनुकम्पादानमौचित्यदानं वा तन्न चिन्तितं निर्जरायास्तत्रानपेक्षणीयत्वाद्, अनुकम्पौचित्ययोरेव चापेक्षणीयत्वादिति, उक्तञ्च मोक्खत्थं जं दाणं तं पइ एसो विही समक्खाओ। अणुकंपादाणं पुण जिणेहिं न कयाइ पडिसिद्धं // 1 // इति (मोक्षार्थं यद्दानं तत्प्रति विधिरेष भणितः। अनुकम्पादानं पुनर्न कदाचित्प्रतिषिद्धम् ॥१॥॥३३२॥दानाधिकारादेवेदमाह 4 निग्गंथं च णं गाहावइकुलं पिंडवायपडियाए अणुप्पविट्ठ केई दोहिं पिंडेहिं उवनिमंतेजा-एणं आउसो! अप्पणा भुंजाहि एगं थेराणंदलयाहि, से यतंपिण्डं पडिग्गहेजा, थेरा य से अणुगवेसियव्वा सिया जत्थेव अणुगेवसमाणे थेरे पासिज्जा तत्थेवाणुप्पदायव्वे सिया नो चेवणं अणुगवेसमाणे थेरे पासिज्जा तं नो अप्पणा भुंजेजा नो अन्नेसिं दावए एगते अणावाए अचित्ते बहुफासुए थंडिल्ले पडिलेहेत्ता पमज्जित्ता परिट्ठावेयव्वे सिया। 5 निग्गंथं च णं गाहावइकुलं पिंडवायपडियाए अणुप्पविट्ठ केति(इ) तिहिं पिंडेहिं उवनिमंतेजा- एगं आउसो! अप्पणा भुंजाहि दो थेराणंदलयाहि, सेय ते पडिग्गहेजा, थेरा य से अणुगवेसेयव्वा सेसंतंचेव जाव परिट्ठावेयव्वे सिया, एवं जाव दसहिं पिंडेहिं उवनिमंतेजा नवरं एगं आउसो! अप्पणा भुंजाहि नव थेराणंदलयाहि सेसंतंचेव जाव परिट्ठावेयव्वे सिया। 6 निग्गंथं च णं गाहावइ जाव केइ दोहिं पडिग्गहेहिं उवनिमंतेजा एगं आउसो! अप्पणा पडिभुंजाहि एगं थेराणंदलयाहि, से य तं पडिग्गहेजा, तहेव जाव तं नो अप्पणा पडिभुजेज्जा नो अन्नेसिं दावए सेसंतं चेव जाव परिट्टवेयव्वे सिया, एवं जाव दसहिं पडिग्गहेहिं, एवं जहा पडिग्गहवत्तव्वया भणिया एवं गोच्छग(य)-रयहरण-चोलपट्टग-कंबल-लट्ठीसंथारगवत्तव्वया य भाणियव्वा जाव दसहिं संथारएहिं उवनिमंतेजा जाव परिट्ठा(8)वेयव्वे सिया॥सूत्रम् 333 // 4 निग्गंथं चे त्यादि, इह चशब्दः पुनरर्थस्तस्य चैवं घटना निर्ग्रन्थाय संयतादिविशेषणाय प्रासुकादिदाने गृहपतेरेकान्तेन 8 शतके उद्देशक:६ प्रासुकदानाधिकारः। सूत्रम् 333 पिंडपात्राद्यष्टानामेकादिदशकनिमन्त्रणतत्परिभोगा| दिप्रश्नाः। // 62/