________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 69 // तिणढे समढे, से केणटेणं?, गोयमा! मणुस्सा तिविहा पन्नत्ता, तंजहा- सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, तत्थ णं जे ते सम्मदिट्ठी ते तिविहा पण्णत्ता, तंजहा- संजया अस्सं(सं)जया संजयासंजया य, तत्थ णं जे ते संजया ते दुविहा पण्णत्ता, तंजहासरागसंजया य वीयरागसंजया य, तत्थ णं जे ते वीयरागसंजया ते णं अकिरिया, तत्थ णं जे ते सरागसंजया ते दुविहा पण्णत्ता, तंजहा- पमत्तसंजया य अपमत्तसंजया य, तत्थ णं जे ते अप्पमत्तसंजया तेसिणं एगा मायावत्तिया किरिया कज्जइ, तत्थ णं जे ते पमत्तसंजया तेसिणं दो किरियाओ कजंति, तं०- आरंभिया य मायावत्तिया य, तत्थ णं जे ते संजयासंजया तेसिणं आइल्लाओ तिन्नि किरियाओ कलंति, तंजहा- आरंभिया 1 परिग्गहिया 2 मायावत्तिया 3, अस्सं(सं)जयाणं चत्तारि किरियाओ कलंति आरं०१ परि०२ मायावत्ति०३ अप्पच्च० 4, मिच्छादिट्ठीणं पंचआरंभि०१ परि०२माया० 3 अप्पच्च० 4 मिच्छादसण०५, सम्मामिच्छदिट्ठीणं पंच 5 / वाणमंतरजोतिसवेमाणिया जहा असुरकुमारा, नवरं वेयणाए नाणत्तं मायिमिच्छादिट्ठीउववन्नगा य अप्पवेदणतरा अमायिसम्मदिट्ठीउववनगा य महावेयणतरागा भाणियव्वा, जोतिसवेमाणिया॥ सलेस्सा णं भंते! नेरइया सव्वे समाहारगा?, ओहिया णं सलेस्साणं सुक्कलेस्साणं, एएसिणं तिण्हं एक्को गमो, कण्हलेस्साणं नीललेस्साणंपि एक्को गमो नवरं वेदणाए मायिमिच्छादिट्ठीउववन्नगा य अमायिसम्मदिट्ठीउवव० भाणियव्वा / मणुस्सा किरियासुसरागवीयरागपमत्ताऽपमत्ता ण भाणियव्वा / काउलेसा(ण)एविएसेव गमो, नवरं नेरइए जहा ओहिए दंडए तहा भाणियव्वा, तेउलेस्सा पम्हलेस्सा जस्स अस्थि जहा ओहिओदंडओ तहा भाणियव्वा नवरं मणुस्सा सरागा वीयरागा य न भाणियव्वा, गाहा-दुक्खाउए उदिन्ने आहारे कम्मवन्नलेस्सा य।समवेयण समकिरिया समाउए चेव बोद्धव्वा ॥१॥॥सूत्रम् 21 // नेरइए इत्यादि व्यक्तम्, नवरं महासरीरा य अप्पसरीरा ये त्यादि, इहाल्पत्वं महत्त्वं चापेक्षिकम्, तत्र जघन्यमल्पत्वमङ्गला १शतके उद्देशकः 2 सूत्रम् 21 नैरयिकादिचतुर्विंशतिदण्डकमाहारशरीरोच्छ्वासकर्मवर्णलेश्यावेदनाक्रियाऽऽयुनवभिनिरुपणे प्रश्ना : / // 69