________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ / / 67 // १शतके उद्देशकः 2 सूत्रम् 21 नैरयिकादिचतुर्विंशतिदण्डकमा हारशरीरो अप्पसरीरा य, तत्थ णं जे ते महासरीरा ते बहुतराए पोग्गले आहारेंति बहुतराए पोग्गले परिणामेंति बहुतराए पोग्गले उस्ससंति बहुतराए पोग्गले नीससंति अभिक्खणं आहारेंति अभिक्खणं परिणामेंति अभिक्खणं ऊससंति अभिक्खणं नी०, तत्थ णंजे ते अप्पसरीरातेणं अप्पतराए पुग्गले आहारेंति अप्पतराए पुग्गले परिणामेंति अप्पतराए पोग्गले उस्ससंति अप्पतराए पोग्गले नीससंति आहच्च आहारेंति आहच्च परिणामेंति आहच्च उस्ससंति आहच्च नीससंति, से तेणटेणं गोयमा! एवं वुच्चइ-नेरइया नोसव्वे समाहारा जाव नोसव्वे समुस्सासनिस्सासा / नेरईया णं भंते! सव्वे समकम्मा?, गोयमा! णो इणढे समढे, सेकेणटेणं?, गोयमा! नेरइया दुविहा पण्णत्ता, तंजहा-पुव्वोववन्नगा य पच्छोववन्नगा य, तत्थ णं जे ते पुव्वोववन्नगा ते णं अप्पकम्मतरागा, तत्थ णं जे ते पच्छोववन्नगा तेणं महाकम्मतरागा, सेतेणटेणंगोयमा! ॥नेरइयाणंभंते! सव्वे समवन्ना?, गोयमा! नो इणढे समढे, सेकेणटेणं तहेव? गोयमा! जे ते पुव्वोवन्नगा ते णं विसुद्धवन्नतरागा, तत्थ णं जे ते पच्छोववन्नगा ते णं अविसुद्धवन्नतरागा तहेव से तेणटेणं एवं०॥नेरइयाणं भंते! सव्वे समलेस्सा?, गोयमा! नो इणटेसमटे,सेकेणटेणंजाव नोसव्वे समलेस्सा?, गोयमा! नेरइया दुविहा पण्णत्ता, तंजहा-पुव्वोववन्नगाय पच्छोववन्नगाय, तत्थणंजे ते पुव्वोववन्नगा तेणं विसुद्धलेस्सतरागा, तत्थणंजे ते पच्छोववन्नगा तेणं अविसुद्धलेस्सतरागा, से तेणद्वेणं ॥नेरइयाणं भंते! सव्वेसमवेयणा?, गोयमा! नो इणढे समढे, सेकेणटेणं?, गोयमा! नेरइया दुविहा पन्नत्ता, तंजहा- सन्निभूया य असन्निभूया य, तत्थ णं जे ते सन्निभूया ते णं महावेयणा, तत्थ णं जे ते असन्निभूया ते णं अप्पवेयणतरागा, से तेणटेणं गोयमा! | नेरइया सव्वे समकिरिया?, गोयमा! नो इणढे समढे, से केणटेणं?, गोयमा! नेरइया तिविहा पण्णत्ता, तंजहा-सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छदिट्ठी, तत्थणजे तेसम्मदिट्ठी तेसिणंचत्तारि किरियाओपण्णत्ताओ, तंजहा-आरंभिया 1 परि०२ माया०३ अप्पच्च०४, तत्थ णंजे ते मिच्छादिट्ठी तेसिणं पंच किरियाओ कजंति-आरंभिया जाव च्छ्वासकर्मवर्णलेश्यावेदनाक्रियाऽऽयुनवभिनिरुपणे प्रश्नाः / II Els u