SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 66 // * रायगिह इत्यादि पूर्ववत्, जीवे ण मित्यादि तत्र सयंकडं दुक्खं ति यत्परकृतं तन्न वेदयतीति प्रतीतमेवातः स्वयंकृतमिति १शतके पृच्छति स्म, दुक्खं ति सांसारिकं सुखमपि वस्तुतो दुःखमिति दुःखहेतुत्वाद्, दुःखं कर्म वेदयतीति, काकुपाठात् प्रश्नः, उद्देशकः२ सूत्रम् 21 निर्वचनंतु यदुदीर्णं तद्वेदयति, अनुदीर्णस्य हि कर्मणो वेदनमेव नास्ति तस्मादुदीर्णं वेदयति नानुदीर्णम्, न च बन्धानन्तरमेवो- नैरयिकादिदेत्यतोऽवश्यं वेद्यमप्येकं वेदयत्येकं न वेदयतीत्येवं व्यपदिश्यते, अवश्यं वेद्यमेव च कर्म कडाण कम्माण ण मोक्खो अत्थी ति चतुर्विंशति दण्डकमावचनादिति / एवं जाव वेमाणिए इत्यनेन चतुर्विंशतिदण्डकः सूचितः, स चैवम्, नेरइएणं भंते! सयंकड मित्यादि। एवमेकत्वेन हारशरीरोदण्डकः, तथा बहुत्वेनान्यः, स चैवम् जीवा णं भंते! सयंकडं दुक्खं वेदेंती त्यादि तथा नेरइयाणं भंते! सयंकडं दुक्ख मित्यादि, च्छ्वास कर्मवर्णनन्वेकत्वे योऽर्थो बहुत्वेऽपि स एवेति किं बहुत्वप्रश्नेन? इति, अत्रोच्यते, क्वचिद्वस्तुन्येकत्वबहुत्वयोरर्थविशेषो दृष्टो यथा लेश्यावेदनासम्यक्त्वादेरेकं जीवमाश्रित्य षट्षष्टिसागरोपमाणि साधिकानि स्थितिकाल उक्तो नानाजीवानाश्रित्य पुनः सर्वाद्धति, एवम क्रियाऽऽयुत्रापि संभवेदिति शङ्कायां बहुत्वप्रश्नो न दुष्टः, अव्युत्पन्नमतिशिष्यव्युत्पादनार्थत्वाद्वेति / / अथायुः प्रधानत्वान्नारकादिव्य निरुपणे पदेशस्यायुराश्रित्य दण्डकद्वयम्, एतस्य चेयं वृद्धोक्तभावना- यदा सप्तमक्षितावायुर्बद्धं पुनश्च कालान्तरे परिणामविशेषात्तृतीय धरणीप्रयोग्यं निर्वर्तितं वासुदेवेनेव तत्तादृशमङ्गीकृत्योच्यते, पूर्वबद्धं कश्चिन्न वेदयति, अनुदीर्णत्वात्तस्य, यदा पुनर्यत्रैवल बद्धं तत्रैवोत्पद्यते तदा वेदयतीत्युच्यते, तथैव तस्योदितत्वादिति ॥२०॥अथ चतुर्विंशतिदण्डकमाहारादिभिर्निरूपयन्नाह नेरइयाणंभंते! सव्वे समाहारा सव्वे समसरीरा सव्वे समुस्सासनीसासा?, गोयमा! नो इणटेसमटे।सेकेणटेणं भंते! एवं वुच्चइनेरइया नोसव्वे समाहारानो सव्वे समसरीरानो सव्वे समुस्सासनिस्सासा?,गोयमा! नेरइया दुविहा पन्नत्ता, तंजहा- महासरीराय 7 कृतानां कर्मणां मोक्षो नैवास्ति। नवभि प्रश्ना : / // 66
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy