SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 2 // १शतके उद्देशकः१ सूत्रम् 19 अकामनिर्जरादीनां देवत्वादि प्रश्राः / इवा सिद्धत्थवणे इ वा बंधुजीवगवणे इ वा णिचंकुसुमियमाइयलवइयथवइयगुलइयगो(गु)च्छिय जमलियजुवलियविणमियपणमियसुविभत्तपिंडिमंजरिवडेंसगधरे सिरीए अतीव अतीव उवसोभेमाणे उवसोभेमाणे चिट्ठइ, एवामेव तेसिं वाणमंतराणं देवाणं देवलोगा जहन्नेणं दसवाससहस्सद्वितीएहिं उक्कोसेणंपलिओवमट्टितीएहिं बहूहिं वाणमंतरेहिं देवेहिं तद्देवीहि य आइण्णा वितिकिण्णा उवत्थडा संथडा फुडा अवगाढगाढसिरीए अतीव अतीव उवसोभेमाणा चिटुंति, एरिसगाणं गोयमा! तेसिं वाणमंतराणं देवाणं देवलोगा पण्णत्ता, से तेणद्वेणं गोयमा! एवं वुच्चइ जीवेणं असंजए जाव देवे सिया॥सेवं भंते! सेवं भंते! त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति वंदइत्ता नमसइत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति ॥सूत्रम् १९॥पढमे सए पढमो उद्देसो समत्तो॥ जीवेण मित्यादि व्यक्तम्, नवरमसंजए त्ति, असाधुः संयमरहितो वा, अविरए त्ति प्राणातिपातादिविरतिरहितः विशेषेण वा तपसि रतो यो न भवति सोऽविरतः, अप्पडिहए इत्यादि, प्रतिहतं निराकृतमतीतकालकृतं निन्दादिकरणेन प्रत्याख्यातंच वर्जितमनागतकालविषयं पापकर्म-प्राणातिपातादि येनस प्रतिहतप्रत्याख्यातपापकर्मा तन्निषेधादप्रतिहतप्रत्याख्यात पापकर्मा, अनेनातीतानागतपापकर्मानिषेध उक्तः, असंयतोऽविरतश्चेत्यनेन वर्तमानपापासंवरणमभिहितम्, अथवा ननैव प्रतिहतं तपोविधानेन मरणकालादारात्क्षपितं प्रत्याख्यातंच मरणकालेऽप्याश्रवनिरोधेन पापकर्म येन स तथा, अथवा ननैव प्रतिहतं सम्यग्दर्शनप्रतिपत्तितः प्रत्याख्यातं च सर्वविरत्यङ्गीकरणतः पापकर्म-ज्ञानावरणाघशुभं कर्म येन स तथा, इओत्ति, इतः प्रज्ञापकप्रत्यक्षात्तिर्यग्भवान्मनुष्यभवाद्वा च्युतो मृतः, पेच्च त्ति जन्मान्तरे देवः स्यात्? इति प्रश्नः, जे इमे जीवे त्ति य इमे प्रत्यक्षासन्नाः पञ्चेन्द्रियतिर्यञ्चो मनुष्या वा, गामे त्यादि ग्रामादिष्वधिकरणभूतेषु, तत्र ग्रामो जनपदप्रायजनाश्रितः स्थान // 62
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy