________________ श्रीभगवत्या श्रीअभय वृत्तियुतम् भाग-१ // 61 // १शतके उद्देशकः१ सूत्रम् 19 अकामनिर्जरादीनां देवत्वादि प्रश्नाः / प्रत्ययोपादानाचातुरन्तम्, संसारकंतारंति भवारण्यम्, अणुपरियट्टइत्ति पुनः पुनर्भमतीति॥असंवृतस्य तावदिदंफलं संवृतस्य तु यत्स्यात्तदाह संवुडे ण मित्यादि व्यक्तम्, नवरं संवृतोऽनगारः प्रमत्ताप्रमत्तसंयतादिः, स च चरमशरीरः स्यादचरमशरीरो वा, तत्र यश्चरमशरीरस्तदपेक्षयेदं सूत्रम्, यस्त्वचरमशरीरस्तदपेक्षया परम्परया सूत्रार्थोऽवसेयः, ननु पारम्पर्येणासंवृतस्यापि सूत्रोक्तार्थस्यावश्यम्भावः, यतः शुक्लपाक्षिकस्यापि मोक्षोऽवश्यंभावी, तदेवं संवृतासंवृतयोः फलतो भेदाभाव एवेति, अत्रोच्यते, सत्यम्, किन्तु यत्संवृतस्य पारम्पर्य तदुत्कर्षतः सप्ताष्टभवप्रमाणम्, यतो वक्ष्यति जहन्नियं चरित्ताराहणं आराहित्ता सत्तट्ठभवग्गहणेहिं सिज्झइत्ति, यच्चासंवृतस्य पारम्पर्य तदुत्कर्षतोऽपार्द्धपुद्गलपरावर्त्तमानमपि स्याद्, विराधनाफलत्वात्तस्येति, वीइवयइत्ति व्यतिव्रजति व्यतिक्रामतीत्यर्थः॥१८॥ अनगारः संवृतत्वात्सिध्यतीत्युक्तं यस्तु तदन्यः स विशिष्टगुणविकलः | सन् किं देवः स्यान्न वा? इति प्रश्नयन्नाह जीवे णं भंते! अस्संजए अविरए अप्पडिहयपच्चक्खायपावकम्मे इओ चुए पेच्चा देवे सिया?, गोयमा! अत्थेगइए देवे सिया अत्थेगइए नो देवे सिया।से केणटेणं जाव इओ चुए पेच्चा अत्थेगइए देवे सिया अत्थेगइए नो देवे सिया?, गोयमा! जे इमे जीवा गामागरनगरनिगमरायहाणिखेडकब्बडमडंबदोणमुहपट्टणासमसन्निवेसेसु अकामतण्हाए अकामछुहाए अकामबंभचेरवासेणं अकामसीतातवदंसमसगअण्हाणगसेयजल्लमलपंकपरिदाहेणं अप्पतरं वा भुजतरं वा कालं अप्पाणं परिकिलेसंति अप्पाणं परिकिलेसित्ता कालमासे कालं किच्चा अन्नयरेसुवाणमंतरेसुदेवलोगेसुदेवत्ताए उववत्तारो भवंति ॥केरिसाणंभंते! तेसिं वाणमंतराणं देवाणं देवलोगापण्णत्ता?, गोयमा! से जहानामए- इहंमणुस्सलोगंमि असोगवणे इ वा सत्तवन्नवणे इवाचंपयवणे इवा चूयवणे इवा तिलगवणे इवा लाउयवणे इवा निग्गोहवणे इवा छत्तोववणे इवा असणवणे इवासणवणे इवा अयसिवणे इवा कुसुंभवणे // 61 //