________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ / / 58 // |1 शतके उद्देशकः१ सूत्रम् 18 असंवृत्तसंवृताणगारसिद्धिरादि प्रश्नाः / विरतेरत्यन्तमभावात्, मोक्षगतावपि चारित्रसंभवाभावात्, चारित्रं हि कर्मक्षपणायानुष्ठीयते, मोक्षे च तस्याकिञ्चित्करत्वात्, यावल्जीवमिति प्रतिज्ञासमाप्तेः तदन्यस्याश्चाग्रहणाद्, अनुष्ठानरूपत्वाच्चारित्रस्य शरीराभावे च तदयोगाद्, अत एवोच्यते सिद्धे नोचरित्ती नोअचरित्ती नो अचरित्ती ति चाविरतेरभावादिति। अनन्तरं चारित्रमुक्तं तच्च द्विधा तपः संयमभेदादिति, तयोर्निरूपणायातिदेशमाह, एवं तवे संजमे त्ति प्रश्ननिर्वचनाभ्यां चारित्रवत्तपःसंयमी वाच्यौ, चारित्ररूपत्वात्तयोरिति // 17 // ननुसत्यपिज्ञानादेर्मोक्षहेतुत्वे दर्शन एव यतिव्यम्, तस्यैव मोक्षहेतुत्वात्, यदाह भट्ठण चरित्ताओ सुट्ट्यरं दंसणं गहेयव्वं। सिझंति चरणरहिया दंसणरहिया न सिझंति॥१॥ इति यो मन्यते तं शिक्षयितुं प्रश्नयन्नाह असंवुडेणंभंते!अणगारे किं सिज्झइ बुज्झइ मुच्चइ परिनिव्वाइ सव्वदुक्खाणमंतं करेइ?, गोयमा! नो इणढे समढे।से केणटेणं जाव नो अंतं करेइ?, गोयमा! असंवुडे अणगारे आउयवज्जाओ सत्त कम्मपगडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेइ रहस्सकालठिइयाओ दीहकालट्ठिइयाओ पकरेइ मंदाणुभावाओ तिव्वाणुभावाओ पकरेइ अप्पपएसग्गाओ बहुप्पएसग्गाओ पकरेइ आउयं च णं कम्मं सिय बंधइ सिय नो बंधइ अस्सायावेयणिज्जं च णं कम्मं भुजो उवचिणाइ अणाइयं च णं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियट्टइ, से एएणडेणं गोयमा! असंवुडे अणगारेणो सिज्झइ५।संवुडे णं भंते! अणगारे सिज्झइ 5?, हंता सिज्झइजाव अंतं करेइ, सेकेणटेणं?, गोयमा! संवुडे अणगारे आउयवजाओ सत्त कम्मपगडीओ धणियबंधणबद्धाओ सिढिलबंधणबद्धाओपकरेइ दीहकालठिईयाओरहस्सकालट्ठिइयाओ पकरेइ तिव्वाणुभावाओ मंदाणुभावाओ पकरेइ बहुप्पएसग्गाओ अप्पपएसग्गाओपकरेड़, आउयं च णं कम्मनबंधइ, अस्सायावेयणिज्जं च णं कम्मं नो भुजो भुजो उवचिणाइ, अणाइयं रुचारित्राद्धष्टेनापि दर्शनं सुष्ठुतरं गृहीतव्यम् / चरणरहिताः सिध्यन्ति दर्शनरहिता न सिध्यन्ति // 1 // // 58 //