________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 54 // १शतके उद्देशक:१ सूत्रम् 16 आरम्भादिनिरुपणम्। नैरयिकादावात्मपराssरम्भादि प्रश्रा:। णंजे ते असंसारसमावन्नगा तेणं सिद्धा, सिद्धाणंनो आयारंभा जाव अणारम्भा, तत्थ णंजे ते संसारसमावन्नगा ते दुविहा पन्नत्ता, तंजहा-संजया य असंजया य, तत्थ णंजे ते संजया ते दुविहा पण्णत्ता, तंजहा- पमत्तसंजया य अप्पमत्तसंजया य, तत्थ णंजे ते अप्पमत्तसंजया ते णं नो आयारंभा नो परारंभा जाव अणारंभा, तत्थ णं जे ते पमत्तसंजया ते सुहं जोगं पडुच्च नो आयारंभा नो परारंभा जाव अणारंभा, असुभंजोगं पडुच्च आयारंभाविजाव नो अणारंभा, तत्थ णंजे ते असंजया ते अविरतिं पडुच्च आयारंभावि जाव नो अणारंभा, से तेणटेणं गोयमा! एवं वुच्चइ- अत्थेगइया जीवा जाव अणारंभा॥ नेरइयाणं भंते! किं आयारंभा परारंभा तदुभयारंभा अणारंभा?,गोयमा! नेरइया आयारंभाविजाव नो अणारंभा, सेकेणटेणं भन्ते एवं वुच्चइ?,गोयमा! अविरतिं पडुच्च, सेतेणटेणंजाव नो अणारंभा, एवंजाव असुरकुमाराणविजाव पंचिंदियतिरिक्खजोणिया, मणुस्सा जहा जीवा, नवरं सिद्धविरहिया भाणियव्वा, वाणमंतराजाव वेमाणियाजहा नेरइया।सलेस्सा जहा ओहिया, कण्हलेसस्स नीललेसस्स काउलेसस्स जहा ओहिया जीवा, नवरं पमत्तअप्पमत्ता न भाणियव्वा, तेउलेसस्स पम्हलेसस्स सुक्कलेसस्स जहा ओहिया जीवा, नवरं सिद्धान भाणियव्वा॥ सूत्रम् 16 // आरम्भोजीवोपघातः, उपद्रवणमित्यर्थः, सामान्येन वाऽऽश्रवद्वारप्रवृत्तिः, तत्र चात्मानमारभन्त आत्मना वास्वयमारभन्त इत्यात्मारम्भाः, तथा परमारभन्ते परेण वाऽऽरम्भयतीति परारम्भाः, तदुभयम्, आत्मपररूपं तदुभयेन वाऽऽरम्भन्त इति तदुभयारम्भाः, आत्मपरोभयारम्भवर्जितास्त्वनारम्भा इति प्रश्नः, अत्रोत्तरंस्फुटमेव, नवरमस्तिशब्दस्याव्ययत्वेन बहुत्वार्थत्वादस्ति विद्यन्ते सन्तीत्यर्थः, अथवाऽस्त्ययं पक्षो यदुत, एगइय त्ति, एकका एके केचनेत्यर्थः जीवाः, आत्मारम्भा अपीत्यादावपिशब्द उत्तरपदापेक्षया समुच्चये, स चात्मारम्भत्वादिधर्माणामेकाश्रयताप्रतिपादनार्थः भिन्नाश्रयताप्रतिपादनार्थो // 54 //