________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 52 // मनुष्यादि भवति, स चावसर्पिण्यादिरूपोऽप्यस्तीत्यत उच्यते, आन्तौहूर्तिकः, तत्रापि विमात्रयाऽन्तर्मुहूर्ते समयासङ्ख्यातत्वस्या- 1 शतके | सङ्खयेयभेदत्वादिति / बेइंदियाणं, दुविहे आहारे पन्नत्ते, लोमाहारे पक्खेवाहारे य त्ति, तत्र लोमाहारःखल्वोघतो वर्षादिषु यः उद्देशक:१ सूत्रम् 15 पुद्गलप्रवेशः स मूत्रागम्यत इति, प्रक्षेपाहारस्तु कावलिकः, तत्र प्रक्षेपाहारे बहवोऽस्पृष्टा एव शरीरादन्तर्बहिश्च विध्वंसन्ते असुरकुमारास्थौल्यसौम्याभ्याम्, अत एवाह, जे पोग्गले पक्खेवाहारत्ताए गिण्हती त्यादि, अणेगाइं च णं भागसहस्साई त्यसङ्खयेया भागा दिपृथिवी कायादि इत्यर्थः, अणासाइजमाणाई ति रसनेन्द्रियतः, अफासाइजमाणाई ति स्पर्शनेन्द्रियतः, कयर इत्यादि यत्पदं तदेवं दृश्यम्, कयरे द्वीन्द्रीयादि कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया व त्ति व्यक्तं च सव्वत्थोवा पोग्गला अणासाइजमाणे त्यादि, येऽनास्वाद्यमानाः वानमन्तराकेवलं रसनेन्द्रियविषयास्तेस्तोकाः, अस्पृश्यमाणानामनन्तभागवर्त्तिन इत्यर्थः, ये त्वस्पृश्यमाणाः केवलं स्पर्शनविषयास्ते- दिवैमानिकाऽनन्तगुणा रसनेन्द्रियविषयेभ्यः सकाशादिति, तेइंदियचउरिंदियाणं नाणत्तं ठिईए त्ति, तच्चेदम्, जहन्नेणं अंतोमुहत्तं उक्कोसेणं न्तानामाहार स्थित्यादि तेइंदियाणं एगूणपन्नासं राइंदियाई चउरिदियाणं छम्मासा तथाऽऽहारेऽपि नानात्वं तत्र च तेइंदियाणं भंते! जे पोग्गले आहारत्ताए प्रश्नाः / गेण्हतीत्यत आरभ्य तावत्सूत्रं वाच्यं यावदणेगाइं च णं भागसहस्साई अणाघाइज्जमाणाइ मित्यादि, इह च द्वीन्द्रियसूत्रापेक्षयानाघ्रायमाणानीत्यतिरिक्तमतो नानात्वम्, एवमल्पबहुत्वसूत्रे परिणामसूत्रे च, चतुरिन्द्रियसूत्रेषु तु परिणामसूत्रे चक्खिदियत्ताए। घाणिंदियत्ताए इत्यधिकमिति नानात्वमिति / पञ्चेन्द्रियतिर्यक्सूत्रे ठिई भणिऊणं ति जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्नि पलिओवमाई ति, इत्येतद्रूपां स्थिति भणित्वा उस्सासो त्ति, उच्छ्रासो विमात्रया वाच्य इति, तथा तिर्यक्पञ्चेन्द्रियाणामाहारार्थं प्रति यदुक्तम्, उक्कोसेणं छठ्ठभत्तस्स त्ति तद्देवकुरूत्तरकुरुतिर्यक्षु लभ्यते / मनुष्यसूत्रे यदुक्तमष्टमभक्तस्ये ति तद्देवकुर्वादिमिथुनकनरानाश्रित्य / समवसेयमिति / वाणमंतराण मित्यादि, वानमन्तराणां स्थितौ नानात्वमवसेसं ति स्थितेरवशेषमायुष्कवर्जमित्यर्थः, प्रागुक्त // 52