________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-१ // 50 // १शतके उद्देशकः१ सूत्रम् 15 असुरकुमारा पृथक्त्वं तु द्विप्रभृतिरानवभ्यः सङ्घयाविशेषः समये प्रसिद्धः, एवं सुवन्नकुमाराणवि त्ति नागकुमाराणामिव सुपर्णकुमारामपि स्थित्यादि वाच्यम्, इदं च कियडूरं यावद्वाच्यम्? इत्याह जाव थणियकुमाराणं ति यावत्करणाद्विद्युत्कुमारादिपरिग्रहः, एषां चेहायंक्रमोऽवसेयः, असुरा 1 नाग 2 सुवन्ना 3 विजू 4 अग्गी य 5 दीव 6 उदही य 7 / दिसि 8 वाऊ 9 थणियाविय 10 दस भेया जा भवणवासीणं // 1 // अथ भवनपतिवक्तव्यताऽनन्तरं दण्डकक्रमादेव पृथिव्यादीनां स्थित्यादि निरूपयन्नाह पुढवी त्यादि दिपृथिवी कायादि व्यक्तमावनस्पतिसूत्रात्, नवरम्, अंतोमुहुत्त न्ति मुहूर्त्तस्यान्तरम्, अन्तर्मुहूर्त्तम्, भिन्नमुहूर्त्तमित्यर्थः, उक्कोसेणं बावीसं वाससहस्साई द्वीन्द्रीयादि ति यदुक्तं तत् खरपृथिवीमाश्रित्यावगन्तव्यम्, यदाह सोहा य 1 सुद्ध 12 वालुय 14 मणोसिला 16 सक्करा य 18 खरपुढवी 2 मनुष्यादि वानमन्तराएगं बारस चोद्दस सोलस अट्ठार(स) बावीसा॥१॥ इति / वेमायाए त्ति विषमा विविधा वा मात्रा कालविभागो विमात्रा तया, दिवैमानिका न्तानामाहारइदमुक्तं भवति, विषमकाला पृथिवीकायिकानामुच्छासादिक्रिया, इयत्कालादिति न निरूपयितुं शक्यते, जहा नेरइयाण स्थित्यादि मित्यतिदेशात्, खेत्तओ असंखेज्जपएसोगाढाइंकालओ अन्नयरठिइयाइ मित्यादिदृश्यम्, निव्वाघाएणं छद्दिसिं ति व्याघात आहारस्य लोकान्तनिष्कुटेषु संभवति नान्यत्र, ततो निष्कुटेभ्योऽन्यत्र षट्सु दिक्षु, कथं? चतसृषु पूर्वादिदिक्ष्व॒र्ध्वमधश्च पुद्गलग्रहणं करोति, तस्य स्थापना, पू. वाघायं पडुच्च त्ति व्याघातं प्रतीत्य, व्याघातश्च निष्कुटेषु, तत्र च सिय तिदिसिं ति स्यात् कदाचित्तिसृषु दिक्ष्वा- उ. अन्य द. हारग्रहणं भवति,कथं?,यदा पृथिवीकायिकोऽधस्तन उपरितने वा कोणेऽवस्थितः स्यात्तदाऽधस्तादलोकः पूर्व-प. दक्षिणयोश्चालोक इत्येवं तिसृणामलोकेनाऽऽवृतत्वात्तदन्यासु तिसृषुपुद्गलग्रहणम्, एवमु 0 असुराः 1 नागाः 2 सुपर्णाः 3 विद्युतः 4 अग्नयश्च 5 द्वीपा 6 उदधयश्च / 7 दिशः 8 वायवः 9 स्तनिताः 10 अपि च भवनवासिनां दश भेदाः॥१॥ श्लक्ष्णा च शुद्धा वालुका मनःशिला शर्करा च खरपृथ्वी। एतासां क्रमत एकं द्वादश चतुर्दश षोडशाष्टादश द्वाविंशतिः सहस्राणि // प्रश्नाः /