________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 47 // जे से आभोगनिव्वत्तिए से जहन्नेणं चउत्थभत्तस्स उक्कोसेणं दिवसपुहुत्तस्स आहारट्टे समुप्पज्जइ, सेसं जहा असुरकुमाराणं जाव नो अचलियं कम्मं निजरंति / एवं सुवन्नकुमारावि जाव थणियकुमाराणंति / पुढविक्काइयाणं भंते! केवईयं कालं ठिई पन्नत्ता?, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं बावीसंवाससहस्साई, पुढविक्काइया केवइकालस्स आणमंति वा पा०?, गोयमा! वेमाय० आणमंति वा पा०?, पुढविक्काइया आहारट्ठी?, हंता आहारट्ठी, पुढविक्काइयाणं केवइकालस्स आहारट्टे समुप्पज्जइ?, गोयमा! अणुसमयं अविरहिए आहारट्ठे समुप्पज्जइ, पुढविक्काइया किमाहारे(रे)ति!, गोयमा! दव्वओजहा नेरइयाणंजाव निव्वाघाएणं छद्दिसिं वाघायं पडुच्च सिय तिदिसिं सिय चउद्दिसिं सिय पंचदिसिं, वन्नओ कालनीलपीतलोहियहालिद्दसुकिल्लाणि, गंधओ सुरभिगंध 2 रसओ तित्त 5 फासओ कक्खड 8 सेसं तहेव, णाणत्तं कइभागं आहारेंति? कइभागं फासाइंति?, गोयमा! असंखिज्जइभागं आहारेन्ति अणंतभागंफासाइंति जाव तेसिं पोग्गला कीसत्ताए भुजो भुजो परिणमंति?, गोयमा! फासिंदियवेमायत्ताए भुजोभुजो परिणमंति, सेसं जहा नेरइयाणं जाव नो अचलियं कम्मं निजरंति / एवं जाव वणस्सइकाइयाणं, नवरं ठिती वन्नेयव्वा जाव (इया) जस्स, उस्सासो वेमायाए। बेइंदियाणं ठिई भाणियव्वा ऊसासो वेमायाए, बेइंदियाणं आहारे पुच्छा, गोयमा! आभोगनिव्वत्तिए य अणाभोगनिव्वत्तिए य तहेव, तत्थ णंजे से आभोगनिव्वत्तिए से णं असंखेजसमए अंतोमुहुत्तिए वेमायाए आहारट्ठे समुप्पज्जइ, सेसं तहेव जाव अणंतभागं आसायंति, बेइंदियाणं भंते! जे पोग्गले आहारत्ताए गेण्हंति ते किं सव्वे आहारेंति णो सव्वे आहारेंति?, गोयमा! बेइंदियाणंदुविहे आहारे पन्नत्ते, तंजहा- लोमाहारे पक्खेवाहरे य, जे पोग्गले लोमाहारत्ताए गिण्हंति ते सव्वे अपरिसेसिए आहारेंति, जे पोग्गले पक्खेवाहारत्ताए गिण्हंति तेसिणं पोग्गलाणं असंखिज्जइभागं आहारेंति अणेगाई च णं भागसहस्साई अणासाइजमाणाई अफासिज्जमाणाई विद्धंसमागच्छंति, एएसिणं भंते! पोग्गलाणं अणासाइजमाणाणं अफासाइजमाणाण य १शतके उद्देशकः१ सूत्रम् 15 असुरकुमारादिपृथिवीकायादि द्वीन्द्रीयादि मनुष्यादि वानमन्तरादिवैमानिकान्तानामाहारस्थित्यादि प्रश्नाः / 3883