________________ श्रीभगवत्यह श्रीअभय वृत्तियुतम भाग-१ // 46 // एवं ठिई आहारो य भाणियव्वो, ठिती- जहा ठितिपदे तहा भाणियव्वा, सव्वजीवाणं आहारोऽवि जहा पन्नवणाए पढमे आहारुद्देसए तहा भाणियव्वो, एत्तो आढत्तो- नेरइयाणं भंते! आहारट्ठी? जाव दुक्खत्ताए भुजो भुजो परिणमंति, गोयमा!। असुरकुमाराणं भंते! केवइयं कालं ठिई पण्णत्ता?,जहन्नेणं दस वाससहस्साई उक्कोसेणं सातिरेगंसागरोवमं, असुरकुमाराणं भंते! केवइयं कालस्स आणमंति वा पाणमंति वा?, गोयमा! जहन्नेणं सत्तण्हं थोवाणं उक्कोसेणं साइरेगस्स पक्खस्स आणमंति वा पाणमंति वा, असुरकुमाराणं भंते! आहारट्ठी?, हंता आहारट्ठी, असुरकुमाराणं भंते! केवइकालस्स आहारट्टे समुप्पज्जइ?, गोयमा! असुरकुमाराणं दुविहे आहारे पन्नत्ते, तंजहा- आभोगनिव्वत्तिए य अणाभोगनिव्वत्तिए य, तत्थ णं जे से अणाभोगनिव्वत्तिए से अणुसमयं अविरहिए आहारट्टे समुप्पज्जइ, तत्थ णं जे से आभोगनिव्वत्तिए से जहन्नेणं चउत्थभत्तस्स उक्कोसेणं साइरेगस्स वाससहस्सस्स आहारट्टे समुप्पज्जइ, असुरकुमाराणं भंते! किमाहारमाहारेंति?, गोयमा! दव्वओ अणंतपएसियाइंदव्वाइं खित्तकालभावपन्नवणागमेणं सेसंजहा नेरइयाणंजाव तेणंतेसिं पोग्गला कीसत्ताए भुजो भुजोपरिणमंति?, गोयमा! सोइंदियत्ताए सुरूवत्ताए सुवन्नत्ताए 4 इट्टत्ताए इच्छियत्ताए भिज्जियत्ताए उदृत्ताए णो अहत्ताए सुहत्ताए णो दुहत्ताए भुजो भुजो परिणमंति, असुरकुमाराणं पुव्वाहारिया पुग्गला परिणया असुरकुमाराभिलावेण जहा नेरइयाणं जाव नो अचलियं कम्मं निजरंति / नागकुमाराणं भंते! केवइयं कालं ठिती पन्नत्ता?, गोयमा! जहन्नेणं दस वाससहस्साई उक्कोसेणं देसूणाईदो पलिओवमाई, नागकुमाराणं भंते! केवइकालस्स आणमंति वा पा०?, गोयमा! जहन्नेणं सत्तण्डं थोवाणं उक्कोसेणं मुहत्तपुहुत्तस्स आणमंति वा पा०, नागकुमाराणं आहारट्ठी?, हंता आहारट्ठी, नागकुमाराणं भंते! केवइकालस्स आहारट्टे समुप्पज्जइ?, गोयमा! नागकुमाराणं दुविहे आहारे पन्नत्ते, तंजहाआभोगनिव्वत्तिएय अणाभोगनिव्वत्तिए य, तत्थ णंजे से अणाभोगनिव्वत्तिए से अणुसमयमविरहिए आहारट्टे समुप्पजइ, तत्थणं १शतके | उद्देशकः 1 सूत्रम् 15 | असुरकुमारादिपृथिवीकायादि द्वीन्द्रीयादि मनुष्यादि वानमन्तरा| दिवैमानिकान्तानामाहारस्थित्यादि प्रश्नाः / // 46 //