________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 42 // प्रश्नाः / अथ शरीरसंपर्कलक्षणपरिणामात्पुद्गलानां चयादयो भवन्तीति तद्दर्शनार्थं प्रश्नयन्नाह- नेरइयाण मित्यादि चयादिसूत्राणि |१शतके परिणामसूत्रसमानीतिकृत्वाऽतिदेशतोऽधीतानीति, तथाहि जहा परिणया तहा चियावी त्यादि, इह च पुस्तकेषु वाचनाभेदो उद्देशकः१ सूत्रम् 12 दृश्यते तत्र न संमोहः कार्यः,सर्वत्राभिधेयस्य तुल्यत्वात्, केवलंपरिणतसूत्रानुसारेण प्रश्नसूत्राणि व्याकरणानि च मतिमताऽ-2 नारकानां ध्येयानीति, तत्र चिताः शरीरे चयं गताः, उपचिताः पुनर्बहुशः प्रदेशसामीप्येन शरीरे चिता एवेति, उदीरितास्तु स्वभावतोऽनुदि- पुद्गलभेद चयोपचयोतान्पुद्गलानुदयप्राप्ते कर्मदलिके करणविशेषेण प्रक्षिप्य यान्वेदयते, उदीरणालक्षणं चेदम्, ज करणेणाकड्डिय उदए दिज्जा दीरणवेदनउदीरणा एसा। तथा वेदिताःस्वेन रसविपाकेन प्रतिसमयमनुभूयमाना अपरिसमाप्ताशेषानुभावा इति ।तथा निर्जीर्णाः कात्स्येनानु निर्जराऽऽदि अष्टादश समयमशेषतद्विपाकहानियुक्ता इति / गाह त्ति परिणतादिसूत्राणां संग्रहणाय गाथा भवति,साचेयम् परिणयेत्यादि व्याख्यातार्था, नवरमेकैकस्मिन्पदे परिणतचितोपचितादौ चतुर्विधा आहृताः,१आहृता आह्रियमाणाश्च 2 अनाहृता आहरिष्यमाणाश्च 3 अनाहृता अनाहरिष्यमाणाश्च 4, इत्येवं चतूरूपाः पुद्गला भवन्ति, प्रश्ननिर्वचनविषयाः स्युरिति ॥११॥पुद्गलाधिकारादेवेमामष्टादशसूत्रीमाह नेरइयाणं भंते! कइविहा पोग्गला भिज्जंति?, गोयमा! कम्मदव्ववग्गणमहिकिच्च दुविहा पोग्गला भिज्जंति, तंजहा- अणूचेव बायराचेव१।नेरइयाणं भंते! कतिविहा पोग्गला चिजंति?, गोयमा! आहारदव्ववग्गणमहिकिच्चदुविहा पोग्गला चिजंति, तंजहाअणूंचेव बायरा चेव 2 / एवं उवचिखंति 3 / नेर० क. पो. उदीरेंति? गोयमा! कम्मदव्ववग्गणमहिकिच्च दुविहे पोग्गले उदीरेंति, तंजहा- अणूंचेव बायराचेव, सेसावि एवं चेव भाणियव्वा, एवं वेदेति 5 निजति 6 उयट्टिसु७ उव्वर्टेति 8 उव्वट्टिस्संति ९संकामिंसु ®अध्यवसायेनाकृष्टा यदुदयमानीयते कर्म, एषोदीरणा // यत्करणेनाऽऽकृष्योदये दीयत उदीरणैषा। 9 कर्मप्रकृति उदीर० गा० 1