________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 40 // पदसमुदायोपचारात् कीसत्ताए त्ति दृश्यम्, किंस्वतया, किंस्वभावतया कीदृशतया वा केन प्रकारेण किंस्वरूपतयेत्यर्थः, वाशब्दः समुच्चये, भुज्जो त्ति भूयो भूयः पुनः पुनः परिणमन्त्याहारद्रव्याणीति प्रकृतमित्येतदत्र वाच्यम्, तच्चैवम्, नेरइया णं भंते! जे पोग्गले आहारत्ताए गेण्हंति ते णं तेसिं पोग्गला कीसत्ताए भुजो भुजो परिणमंति?, गोयमा! सोइंदियत्ताए जाव फासिंदियत्ताए अणिठ्ठत्ताए अकंतत्ताए अपियत्ताए अमणुन्नत्ताए अमणामत्ताए अणिच्छियत्ताए अभिज्झियत्ताए अहत्ताए नो उद्धृत्ताए दुक्खत्ताए नो सुहत्ताए एएसिं भुजो भुजो परिणमंति तत्र, अनिष्टतया सदैव तेषां(नारकाणां) सामान्येनावल्लभतया, तथैकान्ततया सदैव तद्भावेनाकमनीयतया, तथाऽप्रियतया सर्वेषामेव द्वेष्यतया, तथाऽमनोज्ञतयाकथयाऽप्यमनोरमतया, तथाऽमनोऽम्यतया चिन्तयाऽप्यमनोगम्यतया, तथाऽनीप्सिततया, आप्तुमनिष्टतया, एकार्थाश्चैते शब्दाः, अहिज्झियत्ताए त्ति, अभिध्येयतया तृप्तेरनुत्पादकत्वेन पुनः पुनरप्यभिलाषनिमित्ततया, अहृद्यत्वेनेत्यन्ये, अशुभत्वेनेत्यर्थः, अहत्ताए त्ति गुरुपरिणामतया, नो उड्डत्ताए त्तिनो लघुपरिणामतयेति सङ्ग्रहगाथार्थः // इदंच सङ्ग्रहणिगाथाविवरणसूत्रं क्वचित्सूत्रपुस्तक एव दृश्यत इति॥९॥अथ नैरयिकाहाराधिकारात्तद्विषयमेव प्रश्नचतुष्टयमाह नेरइयाणं भंते! पुव्वाहारिया पोग्गला परिणया?१, आहारिया आहारिज्जमाणा पोग्गला परिणया?२, अणाहारिया आहारिजिस्समाणा पोग्गला परिणया?३, अणाहारिया अणाहारिजिस्समाणा पोग्गला परिणया?४, गोयमा! नेरइयाणं पुव्वाहारिया पोग्गला परिणया 1, आहारिज्जमाणा पोग्गला परिणया परिणमंति य 2, अणाहारिया आहारिजिसमाणा पोग्गला नो परिणया परिणमिस्संति 3, अणाहारिया अणाहारिजिस्समाणा पोग्गला नो परिणताणो परिणमिस्संति ४॥॥सूत्रम् 10 // नेरइयाणंभंते! पुव्वाहारिया पोग्गला चिया पुच्छा, जहा परिणया तहा चियावि, एवं चिया उवचिया उदीरिया वेइया निजिन्ना, गाहा- परिणय चिया उवचिय उदीरिया वेइया य निजिन्ना / एक्केकंमि पदंमि (मी) चउब्विहा पोग्गला होंति॥१॥॥सूत्रम् 11 // १शतके उद्देशकः१ सूत्रम् 10 नारकाणामाहारपरिणतचितादि चतुःप्रश्नानां त्रिषष्ठीप्रश्नाः। सूत्रम् 11 नैरयिकाणां ग्रहणोदीरणवेदननिर्जराः चतुःप्रश्नाः। // 40 //