SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ | श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 39 // च्छ्वासा प्रश्नाः / गोयमा! नेरइया सव्वओ आहारेंति 12 / 'सव्वओ'त्ति सर्वात्मप्रदेशैः, अभिक्खणं ति, अनवरतं पर्याप्तत्वे सति, आहच्चे ति 1 शतके कदाचिद्, न सर्वदाऽपर्याप्तकावस्थायामिति 37 / तथा कइभागं ति, आहारतयोपात्तपुद्गलानां कतिथं भागमाहारयन्तीति उद्देशकः१ सूत्रम् 9 वाच्यम्, तच्चैवम्, नेरइयाणं भंते! जे पोग्गले आहारत्ताए गिण्हंति तेणं तेसिं पोग्गलाणं सेयालंसि कइभागमाहारेंति? कइभागं आसायंति?, नारकाणांगोयमा! असंखेज्जइभागं आहारेंति अणंतभागं आसाइंति 'सेयालंसित्ति, एष्यत्काले, ग्रहणकालोत्तरकालमित्यर्थः, असंखेज्जइभाग स्थित्युमाहारेंती ति, अत्र केचिद्व्याचक्षते गवादिप्रथमबृहद्ग्रासग्रहण इव कांश्चिद्गृहीतासङ्ख्येयभागमात्रान्पुद्गलानाहारयन्ति तदन्ये / |ऽऽहारादितु पतन्तीति / अन्ये त्वाचक्षते, ऋजुसूत्रनयदर्शनात्स्वशरीरतया परिणतानामसङ्खयेयभागमाहारयन्ति, ऋजुसूत्रो हिगवादिप्रथमबृहद्ग्रासग्रहण इव गृहीतानांशरीरत्वेनापरिणतानामाहारतांनेच्छति,शरीरतया परिणतानामपि केषाञ्चिदेव विशिष्टाहारकार्यकारिणांतामभ्युपगच्छति, शुद्धनयत्वात्तस्येति / अन्ये पुनरित्थमभिदधति असंखेज्जइभागमाहारेंति त्ति शरीरतया परिणमन्ति, शेषास्तु किट्टीभूय मनुष्याभ्यवहृताहारवन्मलीभवन्ति, न शरीरत्वेन परिणमन्तीत्यर्थः। अणंतभागं आसाइंति त्ति, आहारतया / गृहीतानामनन्तभागमास्वादयन्ति, तद्रसादीनसनादीन्द्रियद्वारेणोपलभन्त इत्यर्थः / सव्वाणि वत्ति दा(द्वा)रम्, तत्र सर्वाण्ये-8 वाहारद्रव्याण्याहारयन्तीति वाच्यम्, वाशब्दः समुच्चये, तच्चैवम्, नेरइयाणं भंते! जे पोग्गले आहारत्ताए परिणति ते किं सव्वे आहारेंति णो सव्वे आहारेंति?, गोयमा! सव्वे अपरिसेसिए आहारेंति, इह विशिष्टग्रहणगृहीता आहारपरिणामयोग्या एव ग्राह्याः, उज्झितशेषा इत्यर्थः, अन्यथा पूर्वापरसूत्रयोर्विरोधः स्यात्, इष्टा चैवं व्याख्या, यदाह जंजह सुत्ते भणियं तहेव जइ तं वियालणा नत्थि। किं कालियाणुओगो दिट्ठो दिट्ठिप्पहाणेहिं? ॥३९॥कीस व भुजो 2 परिणमंति त्ति द्वारगाथापदम्, तत्र कीस त्ति पदावयवे सूत्रे यद्यथा भणितं तत्तथैव यदि विचारणा नास्ति। किं कालिकानुयोगो दृष्टः दृष्टिप्रधानः? // 1 // // 39 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy