SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्रीअभय वृत्तियुतम् भाग-१ | // 36 // १शतके उद्देशकः१ सूत्रम् 9 नारकाणांस्थित्युच्छ्वासाऽऽहारादिप्रश्रा:। न विरहितः, अथवा प्रदीर्घकालोपभोग्याहारस्य सकृद्हणेऽपि भोगोऽनुसमयं स्यादतो ग्रहणस्यापि सातत्यप्रतिपादनार्थमविरहितमित्याह। तत्थ णं जे से आभोगनिव्वत्तिए से णं असंखेज्जसमइए अंतोमुहुत्तिए आहारट्टे समुप्पज्जइ, असङ्ख्यातसामयिकः पल्योपमादिपरिमाणोऽपि स्यादत आह अंतोमुहुत्तिए त्ति, इदमुक्तं भवति, आहारयामीत्यभिलाष एतेषां गृहीताहारद्रव्यपरिणामतीव्रतरदुःखजननपुरस्सरमन्तर्मुहू निवर्त्तत इति 4 / किं वाऽऽहारेंति त्ति, किंस्वरूपं वा वस्तु नारका आहारयन्ति? इति वाच्यम्, वाशब्दः समुच्चये, तत्रेदं प्रश्ननिर्वचनसूत्रम् णेरइया णं भंते! किमाहारमाहारेंति?, गोयमा! दव्वओअणंतपएसियाई, अनन्तप्रदेशवन्ति पुद्गलद्रव्याणीत्यर्थः, तदन्येषामयोग्यत्वात्, खेत्तओ असंखेज्जपएसावगाढाई न्यूनतरप्रदेशावगाढानि हि न तद्हणप्रायोग्यानि, अनन्तप्रदेशावगाढानितुन भवन्त्येव, सकललोकस्याप्यसङ्खयेयप्रदेशपरिमाणत्वात्, कालओ अण्णतरट्ठिइयाई जघन्यमध्यमोत्कृष्टस्थितिकानीत्यर्थः, स्थितिश्चाहारयोग्यस्कन्धपरिणामेनावस्थानमिति, भावओ वन्नमंताई गंधमंताई रसमंताई फासमंताई आहारिति 5 / जाइं भावओ वनमंताई आहारिति ताई किं एगवन्नाई आहारेंति? जाव किं पंचवन्नाई आहारेंति? गोयमा! ठाणमग्गणं पडुच्च एगवन्नाइंपि आहारिति जाव पंचवन्नाइंपि आहारिति, विहाणमग्गणं पडुच्च कालवन्नाइपि आहारेंति जाव सुकिल्लाइंपि आहारेंति तत्र ठाणमग्गणं पडुच्च त्ति तिष्ठन्त्यस्मिन्निति स्थानं सामान्यं यथैकवर्ण द्विवर्णमित्यादि, विहाणमग्गणं पडुच्च त्ति विधानं-विशेष: कालादिरिति 6 / जाई वन्नओ कालवन्नाई आहारेति ताई किं एगगुणकालाई आहारेंति जाव दसगुणकालाई आहारेंति संखेज्जगुणकालाई असंखेजगुणकालाई अनंतगुणकालाई आहारेंति?, गोयमा! एकगुणकालाइंपि आहारेंति जाव अनन्तगुणकालाइंपि आहारेंति 7, एवं जाव सुक्किलाई 11, एवं गंधओवि 13 रसओवि 18 / जाई भावओ फासमंताई ठाणमग्गणं पडुच्च नो एगफासाई आहारेंति नो दुफासाइंपि आहारेंति नो तिफासाइंपि आहारेंति, एकस्पर्शानामसम्भवादन्येषां चाल्पप्रदेशिकता // 3 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy