________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 550 // सप्रकाश चणं सा नि० तहिं तहिं चणं ते अचित्तावि पोग्गलाओ० जाव पभासं(सें)ति, एएणं कालोदाई! ते अचित्तावि पो० ओ० जाव प०, 7 शतके तएणं से कालोदाई अण. समणं भ० म० वं० नमं० २त्ता बहूहिं चउत्थछट्ठट्ठम जाव अप्पाणं भावेमाणे जहा पढमसए (श०१ उ०९) उद्देशकः 10 | कालोदायि कालासवेसियपुत्ते जाव सव्वदुक्खप्पहीणे॥सेवं भंते! रत्ति ॥७-१०॥॥सूत्रम् 308 // सत्तमं सयं समत्तं // 7 // प्रभृति१० अत्थि ण मित्यादि, अचित्तावि त्ति सचेतनास्तेजस्कायिकादयस्तावदवभासन्त एवेत्यपिशब्दार्थः, ओभासंति त्ति रधिकारः। सूत्रम् 308 सप्रकाशा भवन्ति, उज्जोइंति त्ति वस्तूद्योतयन्ति तवेंति त्ति तापं कुर्वन्ति पभासंति त्ति तथाविधवस्तुदाहकत्वेन प्रभावं लभन्ते / अचित्तपुद्रल११ कुद्धस्स त्ति विभक्तिपरणिामात्क्रुद्धेन दूरं गन्ता दूरं निवयइ त्ति दूरगामिनीति दूरे निपतीतीत्यर्थः, अथवा दूरे गत्वा दूरे त्वादिनिपततीत्यर्थः, देसं गंता देसं निवयइ त्ति, अभिप्रेतस्य गन्तव्यस्य क्रमशतादेर्देशे तदर्भादौ गमनस्वभावेऽपि देशे तदर्डादौ कालोदायि निपततीत्यर्थः, क्त्वाप्रत्ययपक्षोऽप्येमेव, जहिं जहिं च त्ति यत्र तत्र दूरे वा तद्देशे वा सा तेजोलेश्या निपतति, तहिं तहिं तत्र तत्र प्रश्नाः / दूरे तद्देशे वा, ते त्ति तेजोलेश्यासम्बन्धिनः॥३०८ // सप्तमशते दशमोद्देशकः।। 7-10 // शिष्टोपदिष्टयष्ट्या पदविन्यासं शनैरहं कुर्वन्। सप्तमशतविवृतिपथंलचितवान् वृद्धपुरुष इव // 1 // // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ सप्तमं शतकं समाप्तम् तत्समाप्तौ च चतुर्दशं शतं प्रथमो विभागः समाप्तः // // 550 //