SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 548 // विशेषणम्, शुद्ध भक्तदोषवर्जितं ततः कर्मधारयः, स्थालीपाकेन वाशुद्धमिति विग्रहः, अट्ठारसवंजणाउलं ति, अष्टादशभि 7 शतके र्लोकप्रतीतैर्व्यञ्जनैः शालनकैस्तक्रादिभिर्वाऽऽकुलं सङ्कीर्णं यत्तत्तथा, अथवाऽष्टादशभेदं च तद्व्यञ्जनाकुलं चेति, अत्र उद्देशक: 10 कालोदायि भेदपदलोपेन समासः, अष्टादश भेदाश्चैते सूओ 1 दणो 2 जवन्नं 3 तिन्नि य मंसाई 6 गोरसो 7 जूसो 8 / भक्खा 9 गुललावणिया / प्रभृति१० मूलफला 11 हरियगं 12 डागो 13 // 1 // होइ रसालू य 14 तहा पाणं 15 पाणीय 16 पाणगं 17 चेव / अट्ठारसमो सागो 18 रधिकारः। निरुवहओ लोइओ पिंडो॥२॥तत्र मांसत्रयंजलजादिसत्कंजूषो मुद्गतन्दुलजीरककटुभाण्डादिरसः, भक्ष्याणि खण्डखाद्यादीनि सूत्रम् 306 पापकल्याणगुललावणिया गुडपर्पटिका लोकप्रसिद्धा गुडधाना वा, मूलफलान्येकमेव पदम्, हरितकंजीरकादिडाको वास्तुलकादिभर्जिका कर्मणोरशुभरसालू मजिका, तल्लक्षणं चेदं दो घयपला महुपलं दहियस्सद्धाढयं मिरियवीसा। दस खंडगुलपलाइं एस रसालू निवइजोगो॥१॥ कल्याणफल युक्ततादिपानं सुरादि पानीयं जलम्, पानकं द्राक्षापानकादि, शाकः क्रसिद्ध इति, आवाय त्ति, आपातस्तत्प्रथमतया संसर्गः, भद्दए त्ति कालोदायि मधुरत्वान्मनोहरः, दुरूवत्ताए त्ति दूरूपतया हेतुभूतया जहा महासवए त्ति षष्ठशतस्य तृतीयोद्देशको महाश्रावकस्तत्र यथेदं सूत्रं प्रश्नाः / विषऔषधतथेहाप्यध्येयम्, एवामेव त्ति विषमिश्रभोजनवत् / जीवाणं भंते! पाणाइवाए इत्यादौ भवतीतिशेषः, तस्स णं ति तस्य प्राणातिपातादेः तओ पच्छा विपरिणममाणे त्ति ततः पश्चादापातान्तरं विपरिणमत् परिणामान्तराणि गच्छत्, प्राणातिपातादि कार्ये भोजन दृष्टान्तौ। कारणोपचारात् प्राणातिपातादिहेतुकं कर्मेति, दुरूवत्ताए त्ति दूरूपताहेतुतया परिणमति दूरूपंतांकरोतीत्यर्थः / ओसहमिस्सं सूत्रम् 307 ति, औषधं महातिक्तकघृतादि, एवामेव त्ति औषधमिश्रभोजनवत्, तस्स णं ति प्राणातिपातविरमणादेः, आवाए नो भद्दए भवति त्ति, इन्द्रियप्रतिकूलत्वात्, परिणममाणे त्ति प्राणातिपातविरमणादिप्रभवं पुण्यकर्म परिणामान्तराणि गच्छत् // 306 ॥अनन्तरं कर्माणि फलतो निरूपितानि, अथ क्रियाविशेषमाश्रित्य तत्कर्तृपुरुषद्वयद्वारेण कर्मादीनामल्पबहुत्वे निरूपयति 9 दो भंते! पुरिसा सरिसयाजाव सरिसभंडमत्तोवगरणा अन्नमन्नेणं सद्धिं अगणिकायं समारंभंति तत्थ णं एगे पुरिसे अगणिकायं मिश्रित // 548 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy