________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 547 // जणवयविहारं विहरइ, तेणं कालेणं 2 रायगिहे नामं न० गुणसिले णामं चेइए होत्था, तए णं समणे भ० म० अन्नया क० जाव 7 शतके समोसढे परिसा पडिगया, तएणं से कालोदाई अण० अन्नया क. जेणेव समणे भ० म० ते उवा० २त्ता समणं भ० म० वंदइ नमसइ उद्देशक: 10 कालोदायि २त्ता एवं व० अस्थि णं भंते! जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कजंति?, हंता अत्थि। 6 कहण्णं भंते! जीवाणं पावा प्रभृतिकम्मा पावफलवि० क०?, कालोदाई से जहानामए केइ पुरिसे मणुन्नं थालीपागसुद्धं अट्ठारसवंजणाउलं विससंमिस्सं भोयणं रधिकारः। सूत्रम् 306 भुंजेज्जा तस्स णं भोयणस्स आवाए भद्दए भवति तओ पच्छा परिणममाणे 2 दुरूवत्ताए दुगंधत्ताए जहा महासवए (महस्सवए) (भ० पापकल्याणश०६-३) जाव भुजो 2 परिणमति एवामेव कालोदाई जीवाणं पाणाइवाए जाव मिच्छादसणसल्ले तस्स णं आवाए भद्दए भवइ कर्मणोरशुभ कल्याणफलतओ पच्छा विपरिणममाणे 2 दुरूवत्ताए जाव भुजोर परिणमति, एवं खलु कालोदाई जीवाणं पावा कम्मा पावफलविवागसं. युक्ततादिजाव क०। 7 अत्थि णं भंते! जीवाणं कल्लाणा कम्मा कल्लाणफलविवागसं० क०?, हंता अत्थि, 8 कहन्नं भंते!जीवाणं कल्लाणा कालोदायि प्रश्नाः / कम्मा जाव क०?, कालोदाई! से जहानामए केइ पुरिसे मणुन्नं थालीपागसुद्धं अट्ठारसवंजणाकुलं ओसहमिस्सं भोयणं भुजेजा, विषऔषध मिश्रिततस्सणं भोयणस्स आवाए नो भद्दए भ०, तओ पच्छा परिणममाणे 2 सुरूवत्ताए सुवन्नत्ताए जाव सुहत्ताए नो दुक्खत्ताए भुजो 2 भोजनपरिणमति, एवामेव कालोदाई! जीवाणं पाणाइवायवेरमणे जाव परिग्गहवे. कोहविवेगे जाव मिच्छादसणसल्लविवेगे तस्स णं दृष्टान्तौ। आवाए नो भद्दए भ० तओ पच्छा परिणममाणे 2 सुरूवत्ताए जाव नो दुक्खत्ताए भुजो 2 परिणमइ, एवं खलु कालोदाई! जीवाणं कल्लाणा कम्मा जाव कजंति // सूत्रम् 306 // 7 अत्थिण मित्यादि, अस्तीदंवस्तु यदुत जीवानांपापानि कर्माणि पापोयः फलरूपो विपाकस्तत्संयुक्तानि भवन्तीत्यर्थः / 8 थालीपागसुद्धं ति स्थाल्यामुखायां पाको यस्य तत् स्थालीपाकम्, अन्यत्र हि पक्कमपक्वं वा न तथाविधं स्यादितीदं // 547 //