________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ 7 शतके उद्देशक:६ आयुष्काधिकारः। सूत्रम् 287 दुःषमा दुःषमाऽऽरCats GTभावप्रत्या वतार: 3 तत्र चैगंतदुक्खं वेयणं तिसर्वथा दुःखरूपांवेदनीयकर्मानुभूतिम्, आहच्च सायं ति कदाचित्सुखरूपां नरकपालादीनामसंयोगकाले, 4 एगंतसायं ति भवप्रत्ययात्, आहच्च असायं ति प्रहाराद्युपनिपातात् // 283-284 // 7 कक्कसवेयणिज्जा कम्मत्तिकर्कशैरौद्रदुःखैर्वेद्यते यानि तानि कर्कशवेदनीयानिस्कन्दकाचार्यसाधूनामिवेति, 11 अकक्कस• वेयणिज्जे ति, अकर्कशेन सुखेन वेद्यन्ते यानि तान्यकर्कशवेदनीयानि भरतादीनामिव, पाणाइवायवेरमणेणं ति संयमेनेत्यर्थः, 12 नारकादीनां तु संयमाभावात्तदभावोऽवसेयः॥ 285 // 14 अदुक्खणयाए त्ति दुःखस्य करणंदुःखनं तदविद्यमानं यस्यासावदुःखनस्तद्धावस्तत्ता तयाऽदुःखनतयाऽदुःखकरणेनेत्यर्थः, एतदेव प्रपञ्चयतेऽसोयणयाए त्ति दैन्यानुत्पादनेन अजूरणयाए त्ति शरीरापचयकारिशोकानुत्पादनेन, अतिप्पणयाए त्ति, अश्रुलालादिक्षरणकारणशोकानुत्पादनेन, अपिट्टणयाए त्ति यष्ट्यादिताडनपरिहारेण, अपरियावणयाए त्ति शरीरपरितापानुत्पादनेन // 286 // दुःखप्रस्तावादिदमाह 17 जंबुद्दीवेणं भंते! दीवे भारहे वासे इमीसे ओ(उ)सप्पिणीए दूसमदूसमाए समाए उत्तमकट्ठपत्ताए भरहस्स वासस्स केरिसए आगारभावपडोयारे भविस्सति?, गोयमा! कालो भवि० हाहाभूए भंभाभूए कोलाहलब्भूए समयाणुभावेण य णं खरफरुसधूलिमइला दुव्विसहा वाउला भयंकरा वाया संवट्टगा य वाइंति, इह अभिक्खं धूमाई(हिं)ति य दिसा समंता रउस्सला रेणुकलुसतमपडलनिरालोगा समयलुक्खयाए य णं अहियं चंदा सीयं मोच्छंति अहियं सूरिया तवइस्संति अदुत्तरं च णं अभिक्खणं बहवे अरसमेहा विरस खार खट्टमेहा अग्गि० विजु० विस० असणि० अपियणिज्जोदगा वाहिरोगवेदणोदीरणापरिणामसलिला अमणुनपाणियगाचंडानिलपहयतिक्खधारानिवायपउरंवासंवासिहिति ।जेणंभारहे वासे गामा-गर-नगर-खेडक-ब्बड-मडंब // 513 //