________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 512 // मणुस्सेसु, वाणमंतरजोइसियवेमाणिएसुजहा असुरकुमारेसु॥सूत्रम् 283 / / ६जीवा णं भंते! किं आभोगनिव्वत्तियाउया अणाभोगनि०?, गोयमा! नो आभोगनि० अणाभोगनि०, एवं ने वि, एवं जाव वेमा०॥सूत्रम् 284 // अत्थिणं भंते! जीवाणं कक्कसवेयणिज्जा कम्मा कजंति?, (गोयमा!) हंता अस्थि, 8 कहन्नं भंते! जीवाणं कक्कसवे०कम्मा क०?, गोयमा! पाणाइवाएणं जाव मिच्छादसणसल्लेणं, एवं खलु गोयमा! जीवाणं कक्कसवे० कम्मा क०।९ अत्थि णं भंते! नेरइयाणं कक्कसवेयणिज्जा कम्मा क०, (एवं चेव) एवंजाव वेमा०।१० अस्थिणं भंते! जीवाणं अकक्कसवे० कम्मा क०?, हन्ता अत्थि, 11 कहनं भंते! जीवाणं अकक्कसवे० कम्मा क.?, गोयमा! पाणाइवायवेरमणेणं जाव परिग्गहवेरमणेणं कोहविवेगेणं जाव मिच्छादसणसल्लविवेगेणं, एवं खलु गोयमा! जीवाणं अकक्कसवे० कम्मा क०।१२ अत्थिणं भंते! नेरइए (याणं) अकक्कसवे० कम्मा क०?, गोयमा! णो ति० स०, एवं जाव वेमा०, नवरंमणुस्साणं जहा जीवाणं॥सूत्रम् 285 // 13 अत्थि णं भंते! जीवाणं सायावेयणिज्जा कम्मा कजंति?, हंता अस्थि, 14 कहन्नं भंते! जीवाणं सातावे० कम्मा क०?, गोयमा! पाणाणुकंपा(पया)ए भूयाणुकं० जीवाणुकं० सत्ताणुकं० बहूणं पाणाणंजाव सत्ताणं अदुक्खणयाए असोयणयाए अजूर० अतिप्प० अपिट्ट० अपरियाव० एवं खलु गोयमा! जीवाणं सायावेयणिज्जा कम्मा क०, एवं नेरइयाणवि, एवं जाव वेमा०। 15 अस्थि णं भंते ! जीवाणं अस्सायवे० कम्मा क.?, हंता अत्थि। 16 कहन्नं भंते ! जीवाणं अस्सायावे० कम्मा क०?, गोयमा! परदुक्खणयाए परसोय० परजूर० परतिप्प० परपिट्ट० परपरियाव० बहूणं पाणाणं जाव सत्ताणं दुक्ख० सोय० जाव परियाव० एवं खलु गोयमा! जीवाणं अस्सायावे० कम्मा क०, एवं नेरइयाणवि, एवंजाव वेमाणियाणं॥सूत्रम् 286 // ७शतके उद्देशक:६ आयुष्काधिकारः। सूत्रम् 284 जीवानामाभोगादिनिर्वर्तिताऽऽयुष्टत्वादि प्रश्नाः / सूत्रम् 285 जीवनरयिकादीनां कर्कशेतरवेदनीयबन्धः तद्धेतव इत्यादि प्रश्नाः / सूत्रम् 286 जीवनैरयिकादीनां साताऽसातादिबन्धत तव आदि प्रश्नाः। // 512 //