________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 511 // 7 शतके उद्देशक: आयुष्काधिकारः। सूत्रम् 283 तसृभ्योऽपि गतिभ्यः, स्थितिरन्तर्मुहर्तादिका पल्योपमासङ्खयेयभागपर्यवसाना, समुद्धाताः केवल्याहारकवर्जाः पञ्च तथा च्युत्वा ते गतिचतुष्टयेऽपि यान्ति तथैषां जातौ द्वादश कुलकोटीलक्षा भवन्तीति (जीवा० सू०९६-९९)॥२८२॥ सप्तमशते पञ्चम उद्देशकः संपूर्णः॥७-५॥ ॥सप्तमशतके षष्ठोद्देशकः॥ अनन्तरं योनिसङ्गहादिरर्थ उक्तः, स चायुष्मतां भवतीत्यायुष्कादिनिरूपणार्थः षष्ठः १रायगिहे जाव एवं वदा(या)सी-जीवे णं भंते! जे भविए नेरइएसु उववज्जित्तए से णं भंते! किं इहगए नेरइयाउयं पकरेति उववजमाणे नेरइया०प०, उववन्ने नेरइया०प०?, गोयमा! इहगए नेरइया०प० नो उववज्जमाणे नेरइया०प० नो उववन्ने नेरइया० प०, एवं असुरकुमारेसुवि एवं जाव वेमाणिएसु। 2 जीवे णं भंते! जे भविए ने० उववजित्तए से णं भंते! किं इहगए नेरइयाउयं पडिसंवेदेति, उववजमाणे नेरइया० पडि०, उववन्ने नेरइयाउयं पडि०?, गोयमा! णेरइए णो इहगए नेरइया० पडि०, उववज्जमाणे नेरइयाउयं पडि०, उववन्नेवि नेरइया० पडि एवं जाव वेमाणिएसु / ३जीवेणं भंते! जे भविए नेरइएसु उववज्जित्तए से णं भंते! किं इहगए महावे०, उववजमाणे महावे०, उववन्ने महावे०?, गोयमा! इहगए सिय महावे०, सिय अप्पवे. उववजमाणे सिय महावे० सिय अप्पवे. अहे णं उववन्ने भ० तओ पच्छा एगंतदुक्खं वे० वेयति आहच्च सायं। 4 जीवे णं भंते! जे भविए असुरकुमारेसु उववजित्तए पुच्छा, गोयमा! इह गए सिय महावे. सिय अप्पवे० उववज्जमाणे सिय महावे० सिय अप्पवे० अहेणं उववन्ने भ० तओ पच्छा एगंतसायं वे० वेदेति आहच्च असायं, एवं जाव थणियकुमारेसु।५जीवेणंभंते जे भविए पुढविकाएसु उववजित्तए पुच्छा, गोयमा! इहगए सिय महावे. सिय अप्पवे०, एवं उववज्जमाणेवि, अहे णं उववन्ने भ० तओ पच्छा वेमायाए वे वेयति एवं जाव नैरयिकादीनामिहगतादीनामायुबन्धवेदनादि महाऽल्पवेदनाऽनुभवादि प्रश्नाः /