________________ श्रीभगवत्यता श्रीअभय वृत्तियुतम् भाग-१ // 514 // ७शतके उद्देशक:६ आयुष्काधिकारः। सूत्रम् 287 दुःषमादुःषमाऽऽरकाऽऽकारभावप्रत्यावतारः। दोणमुह पट्टणा समागयंजणवयं चउप्पयगवेलगएखहयरे य पक्खिसंघे गामारनपयारनिरए तसे य पाणे बहुप्पगारे रुक्ख-गुच्छगुम्मलय-वल्लि-तणपव्व(य)ग-हरितो-सहि-पवालं-कुरमादीए य तणवणस्सइकाइए विद्धंसेहिंति पव्वय-गिरि-डोंगरउच्छ(त्थ)ल-भट्टि(ट्ठि) मादीए (य) वेयवगिरिवज्जे विरावेहिंति सलिलबिल ग(ड) दुग्गविसमं निण्णुन्नयाईच गंगासिंधुवज्जाई समीकरेहिति ॥तीसे णं भंते! समाए भरहवासस्स भूमीए केरिसए आगारभावपडोयारे भवि०?, गोयमा! भूमी भवि इंगालब्भूया मुम्मुरभूया छारिय० तत्तकवेल्लय० तत्तसमजोति० धूलिबहुला रेणुब० पंकब. पणगब० चलणिब० बहूणं धरणिगोयराणं सत्ताणं दोनि(दुन्नि)क्कमाय भविस्सति // सूत्रम् 287 // 10 जंबुद्दीवेण मित्यादि, उत्तमकठ्ठपत्ताए त्ति परमकाष्ठाप्राप्तायाम्, उत्तमावस्थायां गतायामित्यर्थः, परमकष्टप्राप्तायां वा, आगारभावपडोयारे त्ति, आकारभावस्याऽऽकृतिलक्षणपर्यायस्य प्रत्यवतारोऽवतरणमाकारभावप्रत्यवतारः, हाहाभूए त्ति हाहा, इत्येतस्य शब्दस्य दुःखार्तलोकेन करणं हाहोच्यते तद्भूतः प्राप्तो यः कालः स हाहाभूतः, भंभाभूए त्ति भां भामित्यस्य शब्दस्य दुःखार्तगवादिभिः करणं भंभोच्यते तद्भूतो यः स भंभाभूतः, भम्भा वा भेरी, सा चान्तः शून्या ततो भम्भेव यः कालोजनक्षयाच्छून्यःस भम्भाभूत उच्यते, कोलाहलभूए त्ति कोलाहल इहार्त्तशकुनिसमूहध्वनिस्तंभूतः प्राप्तः कोलाहलभूतः, समयाणुभावेण य णं ति कालविशेषसामर्थ्येन च णमित्यलङ्कारे, खरफरुसधूलिमइल त्ति खरपरुषा अत्यन्तकठोरा धूल्या चक मलिना ये वातास्ते तथा, दुविसह त्ति दुःसहाः, वाउल त्ति व्याकुला असमञ्जसा इत्यर्थः, संवट्टय त्ति तृणकाष्ठादीनां संवर्तकाः, इह त्ति, अस्मिन्कालेऽभिक्खं ति, अभीक्ष्णं धूमाहिति य दिस त्ति धूमायिष्यन्ते धूममुद्वमिष्यन्ति दिशः, पुनः किंभूतास्ताः? इत्याहसमंता रउस्सल त्ति समन्तात्सर्वतो रजस्वला रजोयुक्ता अत एवरेणुकलुसतमपडलनिरालोगा रेणुना धूल्या कलुषा मलिना // 514 //