SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-१ // 506 // ७शतके उद्देशक:३ स्थावरा नामल्पादि प्रश्नाः / त्ति तथाप्रकारा आलुकादिसदृशाः, अणंतजीव त्ति, अनन्ता जीवा येषु ते तथा, विविहसत्त त्ति विविधा बहुप्रकारा वर्णादि-8 भेदात्सत्त्वा येषामनन्तकायिकवनस्पतिभेदानां ते तथा, अथवैकस्वरूपैरपिजीवैरेषामनन्तजीविता स्यादित्याशङ्कायामाह, विविधा विचित्रकर्मतयाऽनेकविधाः सत्त्वा येषु ते तथा, विविहसत्त (चित्ताविहि) त्ति क्वचिद् दृश्यते तत्र विचित्रा विधयो धिकारः। भेदा येषां ते तथा सत्त्वा येषु ते तथा॥ 277 // जीवाधिकारादेवेदमाह सूत्रम् 278 कृष्णादिलेश्यः 6 सिय भंते! कण्हलेसे नेरइए अप्पकम्मतराए नीललेसे ने० महाक०?, हंता सिया(य), से केणद्वेणं एवं वु०- कण्हलेसे ने. नैरयिकादीअप्पकम्मतराए नीललेसे ने० महाक०?, गोयमा! ठितिं पडुच्च, से तेणट्टेणं गोयमा! जाव महाक० / 7 सिय भंते! नीललेसे ने० कर्मता अप्पकम्मतराए काउलेसे ने महाक.?, हंता सिया, से केणटेणं भंते! एवं वु०- नीललेसे अप्पक० काउलेसे ने० महाक०?, सूत्रम् 279 गोयमा! ठितिं प०, से तेणटेणं गोयमा! जाव महाक० / एवं असुरकुमारेवि, नवरं तेउलेसा अब्भहिया एवं जाव वेमा०, जस्स जइ लेसाओ तस्स तत्तिया भाणियव्वाओ, जोइसियस्स (णं) न भन्नइ, जाव सिय भंते! पम्हलेसे वेमाणिए अप्पक० सुक्कलेसे वेमाणिए महाक०?, हंता सिया(य), से केणटेणं० सेसं जहा नेरइयस्स जाव महाकम्मतराए।सूत्रम् 278 // 6 सिय भंते! कण्हलेसे नेरइए इत्यादि, ठितिं पडुच्च त्ति, अत्रेयं भावना सप्तमपृथिवीनारकः कृष्णलेश्यस्तस्य च स्वस्थितौ बहुक्षपितायांतच्छेषे वर्तमाने पञ्चमपृथिव्यांसप्तदशसागरोपमस्थितिर्नारको नीललेश्यः समुत्पन्नः, तमपेक्ष्यस कृष्णलेश्योऽल्पकर्मा व्यपदिश्यते, एवमुत्तरसूत्राण्यपि भावनीयानि / 7 जोइसियस्सन भन्नइ त्ति, एकस्या एव तेजोलेश्यायास्तस्य सद्भावासंयोगो नास्तीति / / 278 ॥सलेश्या जीवाश्च वेदनावन्तो भवन्तीति वेदनासूत्राणि ८से नूणं भंते! जा वेदणा सा निजरा, जा निजरा सा वेदणा?, गोयमा! णो तिणट्टेसमटे, सेकेणतुणं भंते! एवं वुच्चइ जा वेयणा वेदनानिर्जरयोः परस्परसमानता प्रश्रः। // 506 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy