SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ७शतके उद्देशक:३ श्रीभगवत्यह श्रीअभय. वृत्तियुतम् भाग-१ // 505 // गोयमा! मूलामूलजीव. पुढविजीवपडिबद्धा तम्हा आहारेंति तम्हा परिणामेंति कंदा कंदजीव मूलजीवपडिबद्धा तम्हा आहारेइ तम्हा परिणामेइ, एवं जाव बीया बीयजीव० फलजीवपडिबद्धा तम्हा आहारेइ तम्हा परिणामेइ॥सूत्रम् 276 // ५अह भंते! आलुए मूल(लु)ए सिंगबेरे हिरिली सिरिली सिस्सिरिली किट्ठि(ट्टि)या छिरिया छीरिविरालिया कण्हकंदे वजकंदे सूरणकंदेखेलू(ल्ल)डे अद्दए(अह) भद्दमुत्था पिंडहलिद्दा लोहीणीहू थीहू थिरूगामुग्गक(प)नी अस्सकन्नीसीहंढी मुंसुंढी जे यावन्ने तहप्पगारा सव्वे ते अणंतजीवा विविहसत्ता?, हंता गोयमा! आलुए मूल(लु)एजाव अणंतजीवा विविहसत्ता॥सूत्रम् 277 // १वणस्सइकाइया णं भंत! इत्यादि, किंकालं ति कस्मिन् काले, पाउसे त्यादि प्रावृडादौ बहुत्वाजलस्नेहस्य महाऽऽहारतोक्ता, प्रावृट् श्रावणादिवर्षारात्रोऽश्वयुजादिः, सरदे ति शरन्मार्गशीर्षादिस्तत्र चाल्पाऽऽहारा भवन्तीतिज्ञेयम्, ग्रीष्मे सर्वाल्पाहारतोताऽत एव च शेषेष्वप्यल्पाहारता क्रमेण द्रष्टव्येति, 2 हरितगरेरिज्जमाणे ति हरितकाश्च ते नीलका रेरिजमानाश्च देदीप्यमाना हरितकरेरिज्यमानाः, सिरिए त्ति वनलक्ष्म्या, उसिणजोणिय त्ति, उष्णमेव योनिर्येषां त उष्णयोनिकाः, 3 मूला मूलजीवफुड त्ति मूलानि मूलजीवैः स्पृष्टानि व्याप्तानीत्यर्थः, यावत्करणात् खंधा खंधजीवफुडा एवं तया साला पवाला पत्ता पुप्फा फल त्ति दृश्यम्॥४ जइण मित्यादि, यदि भदन्त! मूलादीन्येवं मूलादिजीवैः स्पृष्टानि तदा कम्ह त्ति कस्मात् केन हेतुना कथमित्यर्थः, वनस्पतय आहारयन्ति?,आहारस्य भूमिगतत्वान्मूलादिजीवानांचमूलादिव्याप्त्यैवावस्थितत्वात् केषाञ्चिच्च परस्परव्यवधानेन भूमेर्दूरवर्त्तित्वादिति, अत्रोत्तरम्, मूलानि मूलजीवस्पृष्टानि केवलं पृथिवीजीवप्रतिबद्धानि तम्ह त्ति तस्मात्तत्प्रतिबन्धाद्धेतोः पृथिवीरसंमूलजीवा आहारयन्तीति, कन्दाः कन्दजीवस्पृष्टाः केवलं मूलजीवप्रतिबद्धाः तस्मात्तत्प्रतिबन्धान्मूलजीवोपात्तं पृथिवीरसमाहारयन्तीत्येवं स्कन्धादिष्वपि वाच्यम्॥५ आलुए इत्यादि, एते चानन्तकायभेदा लोकरूढिगम्याः, तहप्पगार स्थावराधिकारः। सूत्रम् 276 मूलकंदादिजीवानां व्याप्तता प्रश्नाः / सूत्रम् 277 अनन्तकायभेदानां बहुप्रकारजीवत्व प्रश्नाः /
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy